पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं मण्डलम् ए॒ष स्य व पूर्व॒गत्ये॑व॒ सख्ये॑ नि॒धिहि॑तो मध्धी रा॒तो अ॒स्मे । अदे॑ता॒ मन॒सा या॑तम॒ग॒नन्तः॑ ह॒म्यं मानु॑षीषु वि॒क्षु ॥ ७ ॥ सू ६७, मं ७ ] । ए॒ष । स्य 1 ष॒म् । पु॒र्य॒गयो॑ऽइव | स॒ख्ये॑ नि॒धि द्वि॒त मा॒थ्वी॒ इति॑। ए॒त । अ॒स्मे इति॑ । अह॑ता । गन॑सा । आ । य॒त॒म् । अर्थाक् 1 अ॒श्नन्वा॑ । ह॒व्यम् । मानु॑षीषु । वि॒क्षु ॥ ७ ॥ वेङ्कट० स एप वाम् पूर्वगवा इस युवयो 'सन्धानाय प्रथम गच्छति स्वसस्यसिद्धयर्थं सोममय निधि निहित अस्माकम् अभिमस हे मधुमन्तो अहेळता इति स्पष्टम् ॥ ७ ॥ एक॑स्मि॒न् योर्गे भुरणा सम॒ाने परि॑ वां स॒प्त ख॒तो रथ गात् । न वा॑यन्ति सु॒भ् दे॒वयु॑क्त॒ता॒ ये वाँ धूर्पु त॒रण॑यो वह॑न्ति ॥ ८ ॥ एक॑स्मन् । योर्गे । भुरणा । स॒मा॒ाने । परि॑ । वा॒म् ॥ स॒प्त | सु॒वत॑ । रथे॑ । गा॒द् । न । वा॒ाय॒न्ति॒ । स॒ऽम्ब॑ । दे॒वऽयुक्ता । ये । वा॒म् | धृ॒ ऽसि॒ त॒रण॑य । वह॑न्ति ॥ ८ ॥ 1 येङ्कट युवयो द्वयो समाने एकस्मिन् उद्योगे नदी रथ सप्तहि मही अतिक्रम्य अश्विनौ देवै युना ये याम धूर्षु युक्ता थश्वा बइति ॥ ८ ॥ हे क्षिप्रकारिणो थाम् परि गमयति राम भागय्छत न शुष्यन्ति शोभनभवना, अ॒स॒श्वतो॑ म॒घव॑द्भ्यो हि भू॒तं ये रा॒या म॑ध॒देये॑ जुनन्ति । प्र ये बन्धु॑ सू॒नृता॑भिस्ति॒रन्ते॒ गधा॑ पु॒ञ्च॒न्तो॒ अव्या॑ म॒घानि॑ ॥ ९ ॥ 1 अ॒स॒क्षता॑ । म॒घर॑तु॒ऽम्य । हि । भू॒तम् | ये॑ । रा॒या । म॒ऽऽदेय॑म् । जुनन्ति । प्र । ये । बन्धु॑म् । सु॒नृता॑भि 1 ति॒रन्ते॑ । गर्व्या | पृ॒श्च॒न्त॑ । अन्यः॑ ॥ म॒घानि॑ ॥ ९ ॥ । २४५५ वेङ्कट० भासवर्जिती' हविष्मद्रय हि युर्या भवत य धनेन महनोष देयम् अथ प्रेर प्र वर्धयन्ति मदनोयानि गवाववृन्दानि यन्ति, येच ब धुम् आगत दरिद्र वारिभ सम्पचंपन्त इति ॥ ९ ॥ नू मे॒ हव॒मा गृ॑णुतं यु॒पना यास॒ष्ठ॑ ब॒र्तिर॑श्विना॒ाविरा॑वत् । ध॒त्तं रत्ना॑नि॒ जग॑तं॑ च सूरीन् यूयं पा॑त स्व॒स्तिमि॒ः सदा॑ नः ॥ १० ॥ नु॒ | मै॒ । हव॑म् । आ । शृ॒णुत॒म् | युवा | यासष्टम् । व॒र्ति । अ॒श्वि॒ौ । इराऽवत् । घृ॒त्तम् । रत्ना॑नि । जर॑तम् । । सुरीन् । युयम् । पात । स्वस्तिऽभि॑ि । सदा॑ । नु ॥ १० ॥ । यो प्रस्ताव ५. "नव' वि देवम् मूको 1-1 वेशयो भयो एलज, यो ३ मनिभेतो दि अ', अभिक्त र लभ ४. अहे मूको, २५३४ माध्यन् (बैतुल प्रस्ताव जित), कराव २ मोमयो ६.२, ८ गवामय भूको.