पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू६६११] यतमं मण्डलम् बृ॒हवं॑ । सूर॑ऽचक्षस । अ॒ग्नि॒िऽजि॒ह्वा । ऋ॒त॒ऽवृधः॑ । श्रीणि॑ । ये । ये॒मु वि॒दधा॑न । ति ।।ऽमेि ॥ १० ॥ 3 वेङ्कट० पक्ष सूर्यदर्शना मिश्रादय शेर्पा हि सूर्यचक्षु अनिमिया दशस्य वर्धयितार, ये श्रीणि विदयामि श्रील्लाकान् यच्छन्ति फर्मभि विश्वानि च भूतानि व परिभव ॥ १० ॥ · इति पत्रमाएकै पक्षमाध्याये नमो वगै | वि ये॑ द॒धुः श॒रदं॑ मास॒मादह॑र्य॒ज्ञम॒क्तुं चाच॑म् । अ॒नाप्यं वरु॑णो मि॒नो अ॑र्य॒मा क्ष॒नं राजा॑न आशत ॥ ११ ॥ नि । ये । द॒धु । श॒रद॑म् । मार्सम् | आत् | अहं । य॒ज्ञम् | अ॒क्तुम् | च॒ | आत् । ऋत॑म् । धन॒ाप्यम् । वरु॑ण । मि॒त्र | अर्यमा | क्ष॒त्रम् | राजन | आशत ॥ ११ ॥ घेङ्क० भन्' ये मग्र सवत्सरम्, मासम् अह घ आइतिमि यज्ञम् भाग्य स्तुतिम् च तथा अन्ये आणुमशक्य धन च सौमात्मर्क मिश्रादय राजान व्याप्नुवन् ॥ १ ॥ तद् व अध म॑नामहे सूक्तैः सर उदि॑ते । यदोहि॑ते॒ वरु॑णो मि॒त्रो अ॑र्य॒मा यूयमृ॒तस्य॑ रथ्यः ।। १२ ।। तत् । च॒ । अ॒थ । मना॒म॒दे । सु॒ऽउ॒तै । सूरै । उऽईते । यत् । भोहते । वरु॑ण । मि॒िन्न । अर्य॒मा । यूयम् | ऋऋ॒तस्यै र॒थ्य ॥ १२ ॥ डेट० तत्व अय स्तुम सूके उादते सूर्ये । यत् धर्म प्रापयति चरण मित्र अयम इति पाद परोक्ष यूयम् सत्यभूतस्य मनुष्यस्य प्रापयम हे नेतार ! रथवन्द्र | छेति ॥ १२ ॥ ऋऋ॒तावनऋढता वा घोराम अनूद्वियैः । तेपा॑ वः सु॒झे सु॑च्छ॒र्दिष्ट॑मे नर॒रः॒ स्याम॒ ये च॑ सू॒रय॑ः ॥ १३ ॥ ऋ॒ऽनन् । ऋ॒तऽजा॑ता । ऋ॒तऽवृधे । घोरासे । अनुत॒ऽद्विये॑ । तश्न॑म् । च॒ । स॒ते । स॒च्छ॒दि॑ि ऽत॑मे । नर । स्याम॑ ॥ ये । च॒ । सू॒रये ॥ १३ ॥ । घेङ्कट सत्यव सस्थाजावा सत्यस्व वर्धविशार घोरा अमृतस्य दोग्धार तेदाम् युष्माक सुखे अतिशयेन शोभगृह हे नेवार शाम पम् । सस्तु व मे च अन्य स्तोतार ॥ १३ ॥ दि कभ अनियूको, २२ नास्ति भूको ५. भाकु सूको ४. नारित विव