पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४२ भावे समाध्ये शेस॑ । मि॒त्रश्य॑ । वरु॑णस्य ॥ धार्म॑ । झुः । रोद॑सी॒ इति॑ । ब॒द॒धे । म॒हि॒त्वा । 1 अय॑न् । मासा॑ः । अय॑ग्धनाम् । अ॒वीरोः | प्र | युद्धम॑न्मा | य॒जन॑म् । वि॒ियते ॥ ४ ॥ द्व [ अ५, अ५ ब १ पेट० स्तुहि मित्रावरुणपोः 'तेजः पहम् पुतयोमा द्यावामिष्यो बाधते धन्तु मासाः अयज्वनाम् अनुत्पादिषपुत्राः ४ वर्भपतु यज्ञबुदिः बलमिति ॥ ४ ॥ अमु॑रा॒ विश्वा॑ घृ॒षणावि॒मा यो॒ न यासु॑ चि॒त्रं दद्द॑ने॒ न य॒क्षम् । द्रुह॑ः सचन्ते॒ अनृ॑ता॒ जना॑नां॒ न वाँ नि॒िष्पान्यचित अभूवन् ॥ ५ ॥ अम॑रा 1 विश्वा॑ । बृ॒पणौ । इ॒माः । याम् । न । पार्ट्स । चि॒ित्रम् | ददृशे । न । य॒क्षम् । हु॒ह॑ः । स॒च॒न्ते॒ । अनृ॑ता । जना॑नाम् । न । वा॒म् । नि॒ष्यानि॑ । अ॒चिते॑ ॥ अ॒भुव॒न् ॥ ५ ॥ बेङ्कट॰ दुषयोः द्रुमानि विश्वानि भूतानि अमूदानि देतृपणी। इमाः च दिशा, याङ्सु दिक्षु स्थितम वित्रम् नावारूपम् भद्भुत घ भूर्त मनुष्यैर्न दृश्यते जनानाम् दोग्धारः पापानि सेक् उप्र न युवयोः अन्तर्हितानि कानिचिद् पापानि अभवन् समझाते देखें ॥ ५॥ समु॑ च य॒ज्ञं स॑यं॒ नमो॑भिर्ध्रुवे वाँ मित्रावरुणा स॒त्राध॑ः । प्र वा॒ मन्मा॑न्पृ॒चसे॒ नवा॑नि कृ॒तानि॒ ब्रह्म॑ जुजुषः॑न्न॒मानि॑ ॥ ६ ॥ सम् । ऊ॒ इति॑ । वा॒म् । य॒ज्ञम् । म॒ह॒य॒म् । नम॑ःऽभिः । हुवे | वा॒म् । मि॒त्रात्र॒णा । स॒ऽवार्धः ॥ प्र । वा॒म् । मन्मा॑नि । इ॒चसे॑ । नवा॑नि । कृ॒तानि॑ | अह्म॑ | जुजुपन् । इ॒मानि॑ ॥ ६ ॥ घेङ्कट० सम् पूजयामि युवयोः यज्ञम् मई इविभिः । हुवे च वाम् हे मित्रावरुणौ ! बाधासहितः। प्र सेवन्ताम् बाम् मननीयानि अर्चनार्थम् नवानि कृतानि स्तोत्राणि इमानि ॥ ६ ॥ इ॒यं दे॑व पु॒रोहि॑ति॑र्य॒पभ्यो॑ ग॒ज्ञेषु॑ मित्रावरुणायकारि । विश्वा॑नि दुर्गा पि॑प्र॒तं ति॒रो नो॑ यूयं पा॑त स्व॒स्तिभिः सदा॑ नः ॥ ७ ॥ इ॒यम् । दे॒वा॒ा । पु॒रःऽहि॑तिः । यु॒वऽभ्यो॑म् । य॒ज्ञेषु॑ । मि॒त्रावरु॑णौ । अ॒कारि॒ । वि॒िश्वा॑नि । दुःऽगा । पि॒पृ॒त॒म् । ति॒िरः । न: 1 यु॒यम् । पात॒ | स्व॒स्तिऽभि॑ः । सदा॑ । नः॒ः ॥ ७ ॥ चेट० पूर्व व्यापाता (ऋ७,६०,१२८ ) ॥ ७ ॥ इति पञ्चमाह पशमाध्दाये तृतीयो यमः ॥ १-१. 'जयोयें मुको; 'जः थ्योग' ल प्रस्ताबा, २. पदवि ३. मूर्त ४४, नास्ति मूको.