पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४३६ ऋग्मेदेसमाप्ये एक एकवर्गः स्याद् द्वौ नयकायुभो । एकोनं स्यात् शिकशसं धतुष्कं पञ्जसप्ततिः ॥ २२ ॥ शर्त तस्याः चतुःपन्धाशदष्टकाः । वैदिकाः ॥ २३ ॥ अधिकं एकविंशशसं माहुः सप्तकानां घ प्रातानि श्रीणि पट्कानां धत्वारिंशत्ययस्तथा । पटका सहर्ष च हे शसे नवकं तथा ॥ २४ ॥ कर्धा दश सहस्राणि पर्या मधामशीतिपादय पाठोऽयं द पञ्चशतानि च । अपायाय पादस्याक्षराण्यादाय पण्डितः । ऋचः कालेन गणवेद रातु शुद्धिर्भविष्यति ॥ २६ ॥ मण्डल धामदेवस्य तृतीयं स्यान्मण्ड पावसानं 'क्रमाद् वृदेः' समझसः ॥ २५ ॥ चैप्रथाष्टमम् । ममो भवेत् ॥ २७ ॥ विश्वामित्रो धामदेवात् सम्पनो व्यतिरिच्यते । अतिरेक विज्ञेयो गायत्रीकरणाद् बुधैः ॥ २८ ॥ दृष्टवेस्ततोऽपश्यत् ॥ पुनश्श्र मुण्डलं नवमं तेन रादुन्से अत्र ग्रूमो गृहमदः क्षत्रियो वाहाणोऽभवत् । इन्द्रप्रसादाद् अस्यासन् याचश्च तस्मात् प्रादुरभूद विश्वामित्रस्तसोऽभवत् । तस्यापि मधुरा मन्त्रा प्राह्मण्यमपि बन्धयान् ॥ ३० ॥ हृदयमाः ॥ २९ ॥ प्रगाधे भण्डले षड्यो नाराशंस्य सन्निवेशोऽन्ततस्तस्म मध्यस्थेष्विति तपसाइन्वितः । सतिवेशितम् ॥ ३१ ॥ ऋचस्तवः | मन्यते ॥ ३२ ॥ [ भ ५, ३ ५. वेऋण, ४.. ५. 1. प्रतच वि अ. २-२.३० वर्ज: ऋ. ६. पापस्य शादनाय च गुको, ७. ततू पॅफ. वेंऋण मादि सभ १०-१०. अमेरमात दि. ११. 'येदेनोविलश; ● वेदाप्ततोऽपश्यन् वेंऋण १२. "चिताः मूको, १३ भागा अलक्ष १४, नरा° वि* अ'. ८. च तथा ऋण तिः पाद ९-९, कमद्धे