पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्वेद समाप्ये आ च॑ नो च॒र्हिः सद॑तावि॒ता च॑ नः स्पा॒ाहा॑णि॒ दात॑वे॒ वसु॑ । असैधन्तो मरुतः सोम्ये मध स्वाहे मोदयाध्यै ॥ ६ ॥ [ अ ५, अ४, व १३. आ । च॒ । नू । ब॒र्हिः । सद॑त । अ॒ति । न । स्पार्हाणि॑ । दात॑ने । व 1 अने॑ध॒न्त । म | सौम्यै | मधौ | स्वाहा॑ इ॒ह । माभै ॥ ६ ॥ 1 घेङ्कट० भा सीदत च अस्माकम् बहिँ | रक्षतच शात् । वर्णन्यत्व छान्दसम् | हृहणीयानि धनानि दातुम् अक्षीणा भवन्तः मरुत ! सोगमये मधुनि स्वादाकारेण इह माद्यत ॥ ६ ॥ इति पञ्चमाष्टके चतुर्थाध्याये एकोनविंशो बर्ग ॥ स॒स्तश्च॒िद्धि त॒न्वः शुम्भ॑माना आ हंसासो नीलेपृष्ठा अपसन् । विश्वं॑ शर्धो अ॒भितो मा नि पैद॒ नरो न र॒ण्वाः सन॑ने॒ मद॑न्तः ॥ ७ ॥ स॒स्वरिति॑ । चि॒त् । हि । त॒न्य॑ । शुम्भ॑माना | आ | हुसासे | नोव॑ऽपृष्ठा । अ॒प॒प्त॒न् । जिस॑म् । शर्म॑ । अ॒भित॑ । मा॒ | नि | द॒ | नरे । न । र॒णा | स′ने | मद॑न्त ॥ ७ ॥ । वेङ्कट अन्तर्हिाः (तु निघ ३, २४ ) हानि शोभयन्त आभरणे नीलपृष्ठा केचन हसा आ अपसन्द इति मरुदभिप्रायम् । ते नूनं नीरपृष्ठा भवन्ति । माम् अभित । विश्वम् शर्ध नि सीदृषु इति ४ मारत शर्धोऽभिप्रेत्याइ । मनुष्या इव रमणीया यज्ञे मदन्त भवन्ति मरुतः || ७ || यो नो॑ मरुतो अ॒भि दु॑र्हृणा॒ायु॑स्त॒रश्व॒त्तानि॑ वसवो॒ो जिघा॑स॒ति । दु॒हः पाश॒ान् प्रति॒ स मु॑चीष्टि॒ तरि॑ष्ठेन॒ हन्म॑ना हन्तना॒ तम् ॥ ८ ॥ य । न । मरुत । अ॒भि । दु॒ ऽदृणायु | तिर । चि॒तानि॑ ब॒ । जिघा॑सति । इ॒ह । पाशा॑न् । प्रति॑ । स । म॒ष्ट॒ समि॑ने॒त । हन्भ॑ना । ह॒न्त॒नं । तम् ॥ ८ ॥ बेङ्कट० अस्मान् द्दे मरुत | जिघासति दुर्हणायु दुष्टभावो हृष्णापु कुध्यन् तिर कुर्धन् बुद्धी हे वासथितार ", "स योग्* पाशान् युष्मदीयान प्रति शुभतु । हप्तमेन आयुधेन तम् इस ॥ ८ ॥ सात॑पना इ॒दं॑ ह॒विर्मरु॑त॒स्तज्जु॑जु॒ष्टन | युष्माक़ोती रिशादसः ॥ ९ ॥ साम्ऽत॑पना । इ॒दम् । ह॒वि । मरु॑त । तत् | जुजुष्ट॒न॒ । युष्माक॑ । ऊ॒त्नी | वि॒शाद॒ ॥९॥ चेङ्कट० हे सन्तपनकुशला ! शत्रूणाम् तत् इदम् हवि गरुत ! सेवध्वम् यौष्माकीणेन रक्षणेन स हे हिंसितणा' निरसितार ॥ ९ ॥ २. नाशि अ २२ नास्ति मूको. ३ मतिमूको, शर्मा लभ [५] मुद्धि मूहो. ६. "सिना मूको. ७७ समुद्रोऽन् वि अ. भरमद्दोग्धु (पक्षे ) क प्रस्ताव. ८. "सितूणाम् क ४. शमा विस्था भ समुद्रोदन्छ, समुद्रोद