पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२८ शरवे सभाष्ये कृ॒ते चि॒दत्र॑ म॒रुतो॑ र॒णन्तानव॒द्यास॒ः शुच॑यः पाव॒का। प्रयो॑ऽवत सुम॒तिभि॑र्पजत्र॒ाः प्र वार्जेभिस्तिरत पु॒ष्यसै नः ॥ ५ ॥ कृ॒ते । चि॒त् । अत्र॑ । म॒रुत॑ः । र॒णन्त॒ | अनव॒धसः॑ः । शुच॑यः । पा॒य॒काः । प्प्र । नः॒ः । अत्रत । सु॒म॒तिऽभिः॑ः । य॒जत्राः | प्र | वाजे॑भिः | तिर॒त । पृ॒ष्यसै ॥ नः ॥ ५ ॥ चेङ्कट० कृते चित् अत्र स्तोने गस्तः करगन्तः अनुवयाः सुवयः पावकाः व अवय अस्मान् सुमतिभिः हे यष्टव्याः! 1 मयत अस्मान् : पोपणाय ॥ १५ ॥ [ अ५, १४, ६२०. उ॒त स्तु॒तासो॑ म॒रुतो॑ व्यन्तु॒ विश्वे॑भि॒र्नाम॑भि॒र्नरो॑ ह॒वींषि॑ि । ददा॑त नो अ॒मृत॑स्य प्र॒जायै नगृत रा॒यः स॒नृता॑ म॒घानि॑ ॥ ६ ॥ उ॒त । स्तु॒तास॑ः । म॒रुत॑ः । व्य॒न्तु॒ | विश्वे॑भिः | नाम॑ऽभिः | नर॑ः ] ह॒वीषि॑ि । ददा॑त । नः॒ । अ॒मृत॑स्य । प्र॒ऽजायै॑ । जि॒गृत | रा॒यः । सू॒नृता॑ 1 म॒घानि॑ ॥ ६ ॥ वेङ्कट० अपि च स्तुप्ताः मरुतः भक्षयन्तु सर्वैः नागभिः 'ईदृद् चान्यादृट् २' (१,८,१२, (५६) इत्यादिभिः स्तुताः नेतारः इवधि | दत्त कसकम् प्रजार्थम् उच्चारयत' । सुनुवानि च धचनानि मंहनीयानि ॥ ६ ॥ आ स्तु॒तासो॑ मरुतो॒ विश्व॑ उ॒त अच्छा सुरीन्त्स॒र्वता॑ता जिगात | ये न॒स्त्मनः॑ श॒तिनो॑ व॒र्धय॑न्ति यूयं पा॑त स्व॒स्तिभिः सदा॑ नः ॥ ७ ॥ आ । स्तु॒तास॑ च॒ म॒रु॒तः । चिश्वे॑ । उ॒ती | अच्छे । सूरीन् । सर्वऽतोता । जि॒गा । ये । नः॒ः ॥ त्मनः॑ । श॒तिन॑ः । व॒र्धय॑न्ति । यु॒यम् । पा॒त॒ । स्व॒स्तिऽभि॑िः ॥ सदा॑ । नः ॥ ७ ॥ बेङ्कट० आ गच्छत स्तुत्ताः हे महतः । सर्वेऽपि यूर्य रक्षणार्थम् स्वोतॄन, प्रति सर्वस्मिन्नपि काले । ये अस्मान् आत्मना एष बहुभनाः वर्धयन्ति त इति ॥ ७ ॥ 'इति पञ्चमाष्टके चतुर्थाध्याये सतविंशो वर्गः ॥ [ ५८ ] "इसिष्ठो मैनावरुणिॠषिः । मरुतो देवता | त्रिष्टुप् छन्दः । प्र समु¥ अर्चता ग॒णाय॒ यो दैव्य॑स्य॒ वास्त॒स्तुवि॑ष्मान् । उ॒त दन्ति॒ रोद॑सी महि॒त्वा नक्ष॑न्ते॒ ना निकैतेरवंशात् ॥ १ ॥ प्र | सु॒क॒न्ऽउशे॑ । अर्चत॒ | ग॒णाय॑ | यः । दैव्य॑स्य । धाम्नैः । तुर्विष्मान् । । उ॒त्त । क्षोद॒न्ति॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्या | नक्ष॑न्ते । नाक॑म् | निःऽर्ऋतेः । अ॒वंशात् ॥ १ ॥ १ रगन्त स ल लग. २. चन्या बृहे भूको. ३. 'यतः सूको. ४-४. नास्ति मूको.