पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्रेसमाध्ये [ अ ५, अ ४, ५ १५. अत्या॑सो॒ो न ये म॒रुत॒तः॒ स्वञ्चा॑ यक्ष॒शो न शु॒भय॑न्त॒ मयो॑ः । ते ह॑म्मे॑ष्ठाः शिश॑वो॒ न शु॒भ्र च॒त्सास॒ो न प्र॑लिन॑ः पयो॒धाः ॥ १६ ॥ अत्या॑सः । न । ये । म॒रुत॑ः । सु॒ऽअश्व॑ः । य॒स॒ऽदश॑ः । न । शुभय॑न्त । मर्योः । ते । ह॒तो॒ऽस्थाः । शिशु॑चः । न । शुभ्राः । व॒त्सास॑ः । न । प्र॒ो । य॒धाः ॥ १६ ॥ चेङ्कट मलाः इव ये मरुतः स्वजनाः यक्षदृशः मक्षा इव हृदयमाना यक्षा इव रिङ्गानि ये शुभयन्त मर्याः, से प्रासादस्याः इव शिशवः स्थस्याः शोभमानाः वत्साः इव २ प्रकर्षेण कीदिन: उदकस्य दातारः ॥ १६ ॥ २४२४ द॒श॒स्यन्तो॑ नो॑ म॒रुतो॑ मृ॒ळन्तु वरि॑व॒स्यन्तो॒ रोद॑सी सु॒मेके॑ । 1 आरे गोहा नृहा वृधो चौ अस्तु सु॒म्नेभि॑र॒स्मे वैसवो नमध्वम् ॥ १७ ॥ द॒श॒स्यन्त॑ः1 नः॒ः । म॒रुत॑ः । मृ॒ऴ्न्तु॒ । ब॒रि॑व॒स्यन्त॑ः । रोद॑सी॒ इति॑ सु॒मेके॒ इति॑ सु॒ऽमेके॑ । आरे । गोऽहा । नृऽहा । व॒धः ॥ प॒ः । अ॒स्तु । सु॒म्नैभि॑ः । अ॒स्मे इति॑ । ब॒स॒त्रः ॥ न॒मध्व॒म् ॥ १७॥ वेङ्कट० प्रमच्छन्तः अस्माकम् मरुतः सुखयन्तु परिचरन्तः द्यावापृथिव्य शोभमाने दूरे गोर्हेन्ता मनुष्यस्य हन्ता च वध. युष्माकं भवतु । सुखैः अम्मासु हे वासयितारः ! नमध्वम् ॥ १७ ॥ आ वो होता॑ जोहवीत स॒त्तः स॒त्राची राति म॑रुतो गृणानः । य ईव॑तो वृषणो अस्त गोपाः सो अद्वैयावी हवते व उ॒क्थैः ॥ १८ ॥ आ । च॒ः । होता॑ । जो॒ह॒वीत | स॒त्तः । स॒त्राचम् | स॒तिम । मरुतः | गृणानः | यः । ईवि॑तः 1 वृष॒णः । अस्ति । गॊोपाः । सः । अद्व॑यावी । ह॒वते । च॒ः | उ॒क्थैः ॥ १८ ॥ 1 । वेङ्कट० श्राभिमुख्येन भृशं हुयति होता होतृपद्ने निषण्ण युष्मान् बहुत्वमग्रन्तीम् भवताम् राति दानम् हे मरुतः॥ध्रुवाण । यः यद्यमानो गमनवतः जङ्गमस्य है वर्धिवारः ! भगत गोपायिता। यज्ञेन हिः जगदुर्धते । रा होता अद्वयाको युष्मान् उक्चैयरहितोऽद्वान् मस्त एव भाइयति ॥ १८ ॥ इ॒मे तुरं म॒रुतो॑ रामयन्तीमे सह॒ सह॑स॒ आ न॑मन्ति । इ॒मे शंस वनुष्य॒तो नि पा॑न्ति गुरु द्वेषो अरु दधन्ति ॥ १९ ॥ इ॒मे | तुरम् | म॒रुत॑ः । इ॒मय॒न्ति॒ । इ॒मे । सह॑ः । सह॑सः । आ । न॒म॒न्ति॒ । इ॒मे । शंस॑म् । ब॒नु॒ष्य॒तः । नि । पान्ति । द्वेष॑ः । अर॑रुषे । द॒र्ध॑न्ति॒ ॥ १९ ॥ १. नास्ति वि सं. २. नास्ति वि. ३. दया वि व..