पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२२ ऋग्वेदे समाप्ये [ अ५४, २३ उ॒अग् 1 ष॒ । ओज॑ । स्थ॒रा । शवो॑सि । अर्ध । म॒रुतुर्म॑ । गुण | दुर्जष्मान् ॥ ७ ॥ बेङ्कट० उम्रम् युष्माकम् ओज स्थिराणि च पलानि | अपि न सोऽयम् मरुद्भिाध सह वृद्धिमान् ॥ ७ ॥ 1 शु॒भ्रो वः॒ः शुष्प॒ः क्रुध्मी॒ मनो॑सि॒ धुनि॒र्मुनि॑रि॑व॒ शर्म॑स्य धृ॒ष्णोः ॥ ८ ॥ शु॒श्र । च॒ । शुष्म॑ । रु॒क्ष्म ॥ मनांसि | धुन | मुन॑ इव | सधैस्य | धृष्ण ॥ ८ ॥ । 1 > वेडर० शोमनशील युष्माकम् शुष्म शोधनशीलानि मनोसि । कम्पयिता गरद्वण मुनि एव वेगव शारीरस्य कृष्णवर स्थावरादे । यथा मुनिरूस्थित वेगमुन्मूल्यति तद्वद् वृक्षादीनिति ॥ ८ ॥ सनो॑म्य॒स्मद् यु॒योति॑ दि॒धुं मायौ दुर्मतिरह प्रण॑र् नः ॥ ९ ॥ सने॑मि । अ॒स्मत् । यु॒योति॑ । दि॒थु॒म् | मा | षू | दु ऽम॒ति । इ॒ह । प्रण॑क् । न॒ ॥ ९ ॥ वेट पुराण भवताम् आयुधम् अस्मत पृथक् कुरुत मा व युष्माकम् दुर्मति इह कास्मान् गुणकू* ॥ ९ ॥ प्रि॒या वो॒ नाम॑ हुवे तु॒राणामा यत् तु॒पन्म॑रुतो वाजानः ॥ १० ॥ प्रि॒या । ब॒ ! नाम॑ । ह॒वे॒ । तु॒राणाम् । आ । यत् । तृपत् | मरुत | वावशाना ॥ १०॥ वेङ्कट० स्वरमाणाना युष्माक प्रियम् नाम इयामि हे मरत । यद नाम कामयमाना मजा आभिमुरयेन तर्पयति ॥ १० ॥ 1 'इति पञ्चमाटके चतुर्थाध्याये प्रयोविंशो वर्ग # स्व॒यु॒धास॑ इ॒ष्मण॑ सु॒नि॒ष्का उ॒त स्व॒यं त॒न्यः शुम्भ॑मानाः ॥ ११ ॥ सु॒ऽधा॒ाय॒धासै । इ॒ष्मण॑ । सु॒ऽनि॒ष्का । उ॒त । रू॒पम् । त॒न्व॑ । शु॒म्भ॑माना ॥ ११ ॥ बेट० स्वायुधा एवळा शोभनाभरणा ", अपि च यम् एन अङ्गानि शोममाता भवन्ति मरुत आभरणे ॥ ११ ॥ झुर्ची वो ह॒पा म॑रुत॒ शुचा होम्य भ्यः । ऋ॒तेन॑ स॒त्यम॑त॒साप॑ आय॒ञ्चजन्माः शुच॑यः पाव॒काः ॥ १२ ॥ १. नास्ति नि अ', 'रख्यरूला, "रन्य वि ४ शरी विश्र ५ नाति वि ३ मनालि मनासि व दि. णक्तु छ भ ७७ ९९ नास्ति मूको १० 'नहर' वि', "नगर" भरू लभ, 19 त्रियमाणादिक्ष प्रियमाणाम् स सभ ₁ २ सदावि , सट्टा बा लक्ष ६. प्रणयतु वि', 'कुस एक ८ नामान वि , मान ल लम शोमना मूको. ·