पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९, मं] २४१३ सप्तम मण्डलम् , ० या आप अन्तरिक्ष्या याश्च त सवन्ति, खनिमिमा कृप्या ? उत ना या स्वयजाता है निम्नेषु देशेषु । समुद्रो गन्तव्यो यासा सा समुद्रार्था नादेयाय शोधयिष्य ॥ २ ॥ ४ यास॒ राजा चरु॑णो याति॒ मध्ये॑ सत्त्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् । म॒धुश्च॒त॒ः शुच॑यो॒ याः पा॑च॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥ ३ ॥ 1 यासा॑म् । राजा॑ । वरु॑ण । याति॑ । मध्ये॑ । स॒स्या॒नृ॒ते इति॑ । अ॒न॒ऽपश्ये॑न् । जना॑नाम् । म॒षु॒ऽश्च॒ते॑ । शु॒च॑य । या । पा॒त्र॒का । ता । आप॑ | दे॒वी | इ॒ह । माम् । अ॒न॒न्तु ॥ ३ ॥ वेङ्कट निगदसिदा ॥ ३ ॥ यासु॒ राजा वरु॑णो॒ यासु॒ सोम॒ो विश्वे॑ दे॒वा यामू॒र्ज॒ मद॑न्ति । वै॒श्वा॒न॒रो यास्व॒ग्निः प्रवि॑ष्ट॒स्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥ ४ ॥ यसे॒ । राजा॑ | वरु॑ण । तु॑ । सोम॑ । निझें | दे॒वा । यासु॑ । ऊर्जेम् । मर्दन्ति । वैशा॒न॒र । यानु॑ । अ॒ग्नि । इ॒ऽवि॑ष्ठ | ता । आप॑ । दे॒व । इ॒ह | माम् । अ॒व॒न्तु ॥ ४ ॥ वेङ्कट० यासु राना घरुण या व सोम विश्वे एव च देवा स्थिता याच ऊर्जम् प्रति माद्यन्ति । वैश्वानर यासु अमि प्रविष्ट ॥ ४ ॥ " इति पञ्चमाष्टके चतुर्याध्याये पोडशो वर्ग * ॥ [ ५० ] 1 "थसिष्ठो मैरावरुणिऋषि मित्रावरुणो देवता, द्वितीयस्या अभि, तृतीयत्वा विश्वे देवा, चतुथ्यां नद्य । जगती छन्द, चतुर्थी अतिजगती शकरी हा । आ मां मित्रावरुणे॒ह र॑क्ष कुलायये॑द् वि॒श्वय॒न्मा न॒ आ ग॑न् । अजकानं॑ दुर्दशकं ति॒रो द॑धि॒ मा मा पद्ये॑न॒ रप॑सा विद॒त् त्सः ॥ १ ॥ आ । माम् । मिना॒व॒रुणा ॥ इ॒ह । र॒क्षुत॒म् । कुलायय॑त् । वि॒ऽश्वय॑त् । मा । न॒ । आा। गृ॒न् । अ॒जाऽवम् । दु॒ ऽदशकम् । तिर । दधे । मा । माम् । पद्येन । रपसा | वि॒द॒ स ॥१॥ घे० आभिमुल्यन माम इह हे मित्रावरुणौ " रक्षतम्लाय त् विविध वर्धमान विविध वा भपमाणभूतम् मा अस्मान् या गच्छत्विति श्वाभिप्रायम् | "श्वा हि भूम्या कुडाय" करोति । अनकावम् अजशब्दयुक्त दुर्दर्शन" तिर भवतु | मा मामू पदभवेग" शदन जानातु छद्भगतिश्चेति ॥१॥ २ वास्तु व्ययज्ञानावा ल लभ या स्वयंश ६६. १ आन्त वि. कृप्या विल, माप्या कम, मज्ञाता वि . 8 नास्ति मूको ५नादेयों भूको ता यामु उब्जम् लक्ष ७७ माहित मूको, 11-11 कुखिर विं, कुबलिदै ख भूम्यां बुलाना मूको, वाभि मू' वा श्वानि मू या प्रस्ताव, ८ रणेमुको १२. माष* मूको सिता वि', 'ता बागु उनम् छ, ९ रक्षितम् भूको 10 दुलायमूको १३ विषम् इति सायण १४-१४ मि १५ दर्शयन् मूको १६ भवने मूको