पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

I सू.४६, मँ २ ] सप्तमं मण्डलम् इ॒मा । रु॒वाय॑ । स्थि॒र॒ऽध॑न्वने॑ । गिरं । क्षमऽईपरे | दे॒वाय॑ । स्व॒धाऽने॑ । अषळ्हाय । सह॑मानाय । वे॒धसे॑ ति॒ग्मऽआयुधाय । भर॒त । शृ॒णोतु॑ । न॒ ॥ १ ॥ वेडट० इमा रुद्राय स्थिरधन्वने गिर क्षिप्रेपचे देवाय अन्नयते शत्रुभिरसोदाय तत्सहमानाय विधात्रे तिग्मधनुष्य भरत 'हे मनुष्या समृणोतु अस्मानिति ॥ ३ ॥ स हि क्षये॑ण॒ क्षम्य॑स्य॒ जन्म॑न॒ः साम्रज्येन दि॒व्यस्य॒ चेत॑ति । अय॒न्नव॑न्ती॒रुप॑ नो॒ दुर॑श्चराऽनमीयो रुद्र जासु॑ नो भा ॥ २ ॥ स । हि । क्षये॑ण । क्षम्य॑स्य । जन्म॑न । साम्ऽरोज्येन | दि॒न्यस्य॑ । चेत॑ति । अ॒व॑न् । अन॑न्ती 1 उप॑ । नू । दुरे । चर | अनमीच | रु॒व॒ । जासु॑ । न॒ । भुव॒ ॥ २ ॥ वेङ्कट० स हि धर्येण निवासत्वेन पार्थिवस्य भूवजातस शायते साम्म्राज्येन व दिवि भवस्य देवगणस्य चेति । अथ प्रत्यक्ष – रक्षन् चामाक "रक्षन्ती दुर उप चर क्षमीवारहित. रुद मजासु भव अस्माकम् ॥ २ ॥ या ते॑ वि॒द्यु॒दव॑सृ॒ष्टा दि॒वस्परि॑ म॒या चर॑ति॒ परि॒ सा वृ॑णक्तु नः | स॒हस्रं ते स्वपनात भे॑ष॒जा मा न॑स्सोकेषु॒ तन॑येषु रीरिषः ॥ ३ ॥ या । ते॒ । दि॒द्युत् ॥ अज॑ऽसृष्टा | दि॒व । परि॑ म॒या । चर॑ति । परि॑ । सा । वृ॑ण॒वतु॒ । न॒ । स॒हस्र॑ग् । ते॒ । स॒ऽअ॒पिच॒ात॒ 1 रू॒षजा । मा । न । त॒तो॒केषु॑ । तन॑ये॑षु । रि॒रप ॥ ३ ॥ ० आयुधम् स्वयावसृष्टम् अन्तरिक्षाद् पृमियों रक्षोकृत्ल चरति, शत् परि वर्जयतु अस्मान् ॥ 'सहस्रम् ते खासययन।" स्यज्यान' इति पास्क (१०, ७) । मा अस्माक पुत्रेषु पौत्रेषु च हिंसी ॥३॥ मा नो॑ बधी रुद्र॒ मा परा॑ दि॒ा मा ते॑ भूम॒ प्रसि॑ततॊ हीऴतस्य॑ । आ नौ मज ब॒र्हिषि॑ जीवशंसे यूयँ पा॑त स्व॒स्तिभः सदा॑ नः ॥ ४ ॥ मा । न॒ । व॒धी । रु॒॒ । मा । परा॑ दा॒ | म । ते॒ | भूम॒ । प्रऽसि॑तौ । होज्नस्य॑ । आ । न॒ । भज॒ । ब॒हि॑िषि॑ । जा॒न॒ऽश॒से । यु॒यम् । पात॒ । स्व॒स्ति । सदा॑ ॥ नु॒ ॥ ४ ॥ येङ्कट० मा भस्मान् बधो हद माघ शुरुभ्य पण दा । मा ते भूम बन्धने युद्धस्य | 'प्रतिति 'प्रयनाद तन्तुर्वा जाल बा' ( या १६६१२) दस्युतम् । "आ मन प्रापय अस्माद्ध यज्ञे जीवानां शंसनीये ॥ ४॥ " इति पत्रमा चतुर्थाध्याये प्रयोदशो वर्ग २-२ ध्याय वि. ३. रक्ष रक्ष दुर् उर अभिवति एम. 1ऋचाविसे (१,३) यथाकर्म यास्केन व्याख्याते (१०,६,७) मूको ४-४. रान् दुर्र निवारतिभिरक्षा ●रारको विरको एएम, रास्को म ८. दिसि मूको, प्रसयनात् काने या बाल वि, प्रायनाक् सन्तिर्वा जाल ल, धमपनहन्ति जाल सभ १२-१२ नान्डि मूको. ६. "वन म ल लक्ष, महिमतविभ ५. तब अ ९ प्रसाकृतियों जाल १०-१० आइना मूको ४.०१