पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू४३, मे १ ] सप्तम मण्डलम् [ ४३ ] सियो मैत्रावणिषि विश्वे देवा देवता । ग्रिष्टुप् छन्द | प्र वो॑ य॒ज्ञेषु॑ देव॒यन्तो॑ अर्च॒न् द्यावा नमो॑भिः पृथि॒वी इ॒पध्ये॑ । ये ब्रह्माण्यस॑मानि॒ वा विष्व॑व॒यन्त व॒निनो॒ न शास. ॥ १ ॥ अ । च॒ । य॒ज्ञेषु॒ । दे॒वऽयन्त॑ । अर्चन् । द्यावा॑ । नम॑ ऽभि । पृथि॒वी इति॑ । इ॒पथ्ये॑ । येषा॑म् । ब्रह्मणि । अस॑मानि॑ । विप्रा॑ । विष्व॑क् । वि॒ऽयन्त । व॒निन॑ । न । शाखा॑ ॥ १ ॥ 1 1 1 , वेट० अर्चन युष्मान् हे देवा यज्ञेषु देवकामा विमा द्यावाचनमस्कार इषध्ये याचितुम् अक्षम् | येषाम् विप्राणा स्तोत्राणि असमानि विष्वक् विविध गच्छन्ति वृक्षस्य ध्रुव शाखा ॥ ३ ॥ प्र य॒ज्ञ ए॑तु॒ हेत्वो न सप्त॒रुय॑च्छध्व॒ सम॑नसो घृ॒ताः । स्तृ॒णी॒ीत ब॒हि॑िर॑ध्व॒राय॑ स॒धूर्ध्वा स॒ोनी॑षि॑ देव॒यु॒न्य॑स्तु॒ः ॥ २ ॥ छ । य॒ज्ञ । एतु॒ । हेल॑ १ न । सति॑ । उत् । यच्छ॒ध्व॒म् । सम॑न । घृ॒ता । स्तु॒णी॒त । ब॒हि॑ि । अ॒ध्व॒राय॑ ॥ साघु | ऊ॒र्ध्वा । शोच॑षि॑ दे॒व॒ऽयूने॑ । अ॒स्यु ॥ २ ॥ पेट० म एतु यज्ञ गमनकुशल व अश्व उत् यच्छध्वम् समनस्का सन्त सुच। स्तृणीत बाई यज्ञार्थं कल्याणम् | उत्तिष्ठन्तु देवकामानि शोचींषि व इस्पर्धे ॥ १ ॥ आ पु॒रा न मा॒त विभू॑नाः सानो॑ दे॒वासो॑ ब॒हि॑िप॑ सद॒न्तु । आ वि॒शाच विद॒या॑मन॒क्वते॒ मा नो॑ दे॒वता॑ति॒ा मृध॑स्कः ॥ ३ ॥ २४०५ आ | पु॒त्रास॑ । न ॥ मा॒तर॑म् | विनो॒त्रा | सान दे॒वा । ब॒र्हिषि॑ । सद॒न्तु । आ । वि॒श्वाची । विद॒थ्याम् ॥ अ॒न॒क्तु । अग्ने॑ । मा । न॒ । दे॒वता॑ता । मुप॑ । क॒रिर्तक ॥३॥ वेङ्कट० या सीदन्तु मातरम् इव विशेषेण भरणीमा बाला पुत्रा बर्दिष समुच्छ्रिते देगे देवा रन नक्तु विश्वाचा गौ यज्ञे वर्तमाना व ज्वालाम् जुहूरेष वा विश्वाची अमेहूँ अस्माकम् य मा कार्य हिंसाम ॥३॥ ते सपपन्त॒ जप॒मा यज॑ना ऋ॒तस्य॒ धारा॑ सु॒धा दुहा॑नाः । ज्येष्ठै वो अद्य मह॒ आ वसू॑ना॒ामा ग॑न्त॒ सम॑नो यति॒ छ ॥ ४ ॥ ते ३ स॒र्य॑प॒पन्त॒ । जोष॑म् । आ । यज॑त्रा | ऋ॒तस्यै | धा । सुदुधो | दुहा॑ना । ज्येष्ठ॑म् | १ अ॒द्य | मई । आ| वसु॑नाम् । आ । गुन्तन | सइमेनस | पति | रूप ॥ ४ ॥ । ११ रू, ठु रूम, 4. नारित मूको, २ नाति एवि ३ अवध को ४. तप मूको ५४न्त दि नए मूको तर मूको अमूको