पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४०२ श्रादे सभाध्ये { ५४८. भग॑1 प्रचे॑त॒रति॒ प्रऽने॑तः। भग॑ | सत्य॑राभः | भगे। इ॒माम् । धिय॑म् | उत् । अत्र | दर्दत् । नः॒ः । 1 1 भण॑ । प्र । नः॒ः । ज॒न॒य॒ । गोभि॑ः । अक्ष्यैः । भर्ग | प्र | नृऽभि॑िः । नृ॒वन्त॑ः । स्या॒म॒ ॥ ३ ॥ चेङ्कट० भग] श्रणेतः। स्तोतॄणाम् भग] सस्पधन ! भगा इदं कर्म उत् अप रक्ष प्रयच्छन् धनम् अस्माकम् । भय] प्र जनय अस्मान् गोभिः अवैः थ । भुग म भवेम नृभिः नृवन्तः ॥ ३ ॥ उ॒तेदानां॒ भग॑वन्तः स्यात प्र॑वि॒त्व उ॒त मध्ये॒ अदा॑म् । उ॒तोदि॑ता मघव॒न्त्सूर्य॑स्य व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥ ४ ॥ उ॒त । इ॒दानी॑म् । भग॑श्च॒न्तः 1 स्याम । उ॒त | प्र॒ऽपि॒त्वे | उ॒त | गन्ये॑ । अम् । उ॒त । उता । म॒ष॒ऽव॒न् । सूर्य॑स्य । य॒यम् | दे॒वाना॑म् । सुम॒तौ । स्या॒ाम॒ ॥ ४ ॥ चेट० अपि च इदानीम् वयं भगेन देवेन युताः स्थाम, अपि अाम् प्रपिले प्राप्त भावः मध्ये च | अपि च उदये सूर्यस्य मघवन् ! इन्म !" | भगरमैय या सम्बोधनम् ॥ ययम्र देवानाम् सुमनसः स्याम ॥ ४ ॥ सर्वे भग॑ ए॒व भग॑वाँ अस्तु दे॒वा॒ास्तेन॑ च॒यं भगवन्तः स्याम | तं त्वा॑ भग॒ सर्व इज्जहवीति॒ स नो॑ौ भग पु॒रए॒ता भ॑वे॒ह ॥ ५ ॥ भग॑ः ॥ ए॒व । भग॑ऽवान् । अ॒स्तु॒ | दे॒वाः । तेन॑ । व॒यम् । भग॑ऽक्न्तः । स्या॒म् । तम् । त्वा॒ । अ॒ग॒ ॥ सर्वैः । इत् | जोहवीत | सः । नः | भग | पुरःऽए॒ता 1 भव ॥ हुई ॥ ५॥ बेङ्कट० भगः एव देवोऽसदर्भ भाग्ययुक्तः भवतु भापयतुम भाग्यम्' हे देवाः। ॥ तेन दयम् भगवन्तः स्माम । तमू वा मग! सबंध एव आहूपति । सः नः मग | पुरता भव अत्र ॥ ५ ॥ सम॑ध्व॒राये॒ोप नमन्त दधि॒काय॒ शुच॑ये प॒दाय॑ । अर्वाच्च॒नं व॑सु॒विदं॑ भगो॑ नो॒ रथ॑मि॒बाश्वा॑ वा॒ाजन॒ आ व॑हन्तु ॥ ६ ॥ सम् ॥ अ॒ध्व॒राये॑ । उ॒षस॑ । न॒म॒न्त॒ । द॒धि॒क्रावा॑ऽइव | शुच॑ये । प॒दाय॑ अ॒र्वाच॒नम् । व॒सु॒ऽविद॑म् । भग॑म् । नः॒ः । रथे॑म्ऽ | अश्वा॑ः । वा॒जिन॑ः | आ | बद॒न्तु ॥ ६ ॥ " अभिमुखं घमय वेङ्कट० सम् नमन्त यज्ञार्धम् उपसः अश्व इब प्रतिष्ठिताप युद्धदेशाय | लम्भपितारम् भगम् नः रथमिद अश्वाः वेगवन्तः आ 'वहन्तु उपसः ॥ ६ ॥ अश्वगोम॑तीर्न उ॒षासौ चीरव॑तीः सद॑सृच्छन्तु भ॒द्राः | घृ॒तं दुहा॑ना वि॒श्वत॒ः प्रपी॒ता यूयं पा॑त स्व॒स्तिमि॒ः सदा॑ नः ॥ ७ ॥ १. नृपते मूको. २-२. समयन्तीन्द्र दिअ मधवन्ति सिलल. ३.३० मरमाद् भाग्यं मरमाल प्रा. ४. श्यन्ति मूको.५, अतः सूको. ६-६. रुष मूको,