पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१६५ १] सतमै मण्डलम् मत्स्यानां जालवानां “त्यान्' इत्याधिः । तत्रापि दृटो निर्देशः उ॒त त्वाम॑दिते सहि ॥ ११ ॥ ऋभिमंतः | प्रधानोऽन्ये त्वप्रधाना इवि भन्यामहे वयम् ॥ १२ ॥ एबंबिधेषु सूतेषु समादेक सव प्रधानो निर्देशाङ् अहमाभियते क्वचित् । गवि॑िष्ठिरो नम॑से (साइ ) ति प्राधान्यं ह्यदगम्यते ॥ १३ ॥

  • यदि॑न्द्र॒ यथे[[* ह्)त्यन्न न विशेषः प्रतीयते ।

गोवाधसूक ना नैकोऽपि पत्र कोयते ॥ १४ ॥ 'तं प्र॒तथे( ' इ )त्यवत्सारः काइयपोऽन्यैः सहर्षिभिः । सूके समुद्दिष्टै दर्शेत्यवगम्यते ॥ १५ ॥ 'आश्वः प्रर्टिमिरि (भिः" इ ) ति विस्पष्टगृपिराह च कर्तृत्वमात्मनों दृष्टो आतॄणां चाप्रमाणसाभू] ॥ १६ ॥ शस्मिन् प्रह्लाः प्राक्षरुमहसबै इन्द्रं तुष्टूपयः स्थिताः । उपशृण्वन् सुतेष्विन्द्रम् शाश्वः स्तुतवान् ऋषिकां ददर्श म् इति केचन मन्यन्ते तद्युतमिति स्वयम् ॥ १७ ॥ ऋपिकामयापरः | शतं वैखानसानू प्रादुः सहस्रं न तावत्य ऋचहतेषां सुव्यस्तु स्थिति ॥ १८ ॥ वसुरोधिपः । विनिर्णयः ॥ १९ ॥ इति ॥ [ ३६ ] एचसो मैत्राषिः । विश्वे देवा देवता | ग्रिष्टुप् छन्दः । प्र ब्रह्म॑तु॒ सद॑ना॑ह॒तस्य॒ वि र॒श्मिभिः॑ः ससृजे॒ सूर्यो गाः । वि सानु॑ना पृथि॒वी स॑ उ॒र्वी पृथु प्रक॒मध्ये अ॒ग्निः ॥ १॥ २३८९ ८,१४,१. ७. श५,४४,१ १-५८,६५१; स्यान्नित्या विकण. न. ८६७१०३.४५,१,१२. ५. गोषयि मह; गोपू लभ. ६.४८,३४. ८. दि; "मि. ११७ १० कंतु-रमोदि मानौ एलः प्रधानो पॅण. ११. पात्रभानतान पेत्रण. १२ नारित हिम. १३-१३ नाति मूको.