पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमें मण्डलम् ये दे॒वानां॑ प॒ज्ञिया॑ य॒ज्ञिया॑नां॒ मनोर्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः । ते नौ रासन्तामुरुगा॒यम॒घ यूयं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥ १५ ॥ सू. ३५, मं १५ ] ये । दे॒वाना॑म् । य॒नि॒िया॑ः। य॒ज्ञिया॑नाम् । मनः । यज॑नाः । अ॒मृता॑ः । ऋ॒तऽज्ञाः ॥ ते । नः॒ः । रा॒स॒न्तान् । उ॒रु॒ऽगा॒यम् । अ॒व । यु॒यम् । पाद् । स्व॒स्तिऽभिः । सर्दा | नूः ॥ १५ ॥ । २३८७ वेट० ये देवानाम् अपि यज्ञियानाम् यज्ञियाः भवन्ति इति मायान् साह इन्द्रादीन् वा मनुष्यस्थ यष्टव्याः अमृताः सत्यज्ञाः, ते नः प्रयच्छन्तु बहूनां गेयं धनम् । अव यूयम् पात सस्तिभिः सदा नः ॥ १५॥ 'इति पञ्चमाष्टके तृतीयाध्याये शो चर्म: ॥ ध्यालय तृतीयमध्मायें पञ्चमस्याष्टकस्य सः | विश्वामित्रकुले जातो माधवः सुन्दरीसुतः || इति येटमाधवाचार्यविरचिते ऋक्संदिवाण्याख्याने पळमाष्टके तृतीयोऽध्यायः इति ऋग्वेदे सभाष्ये पञ्चमाएके तृतीयोऽध्यायः ॥ १-१. माहिल को