पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ७, अ १, व १७. ३०२० वेङ्कट० तम् त्वा बहुदर्शनम् अपि च बहुभरणम् विजः 'वालम् अति पावयन्ति ॥ २ ॥ अति॒ वारा॒न् पव॑मानो असिष्यदत् क॒लश अ॒भि धवति | इन्द्र॑स्य॒ हाहा॑वि॒शन् | ३ | अति॑ । वारा॑न् । पव॑मानः । अ॒सि॒स्य॒द॒त् । क॒लशा॑न् । अ॒भि । धा॒ाव॒ति॒ । इन्द्र॑स्य । हार्दिं । आ॒ऽवि॒शन् ॥ ३ ॥ घेङ्कट० चालान् अति स्यन्दते पवमानः, द्रोणानि च अभि धावति इन्द्रस्य हृदयम् आ विशन् ॥३॥ इन्द्र॑स्य सोम॒ राध॑से॒ शं प॑वस्त्र विचर्षणे | प्र॒जाव॑द्रेत आ भ॑र ॥ ४ ॥ इन्द्र॑स्य । सो॒म॒ । राध॑से । शम् । पत्र॒स्व॒ । वि॒ऽच॒षैणै । प्र॒जाऽव॑त् । रेत॑ः । आ । भर॒ ॥ ४ ॥ चेङ्कट० इन्द्रस्य सोम | राधनाय सुखकरम् रसम् पचस्व चिद्रष्टः ! अस्माकं च प्रजायुतम् रेतः आ हर ॥ ४ ॥ ' इति सप्तमाष्टके प्रथमाध्याये ससदशो वर्गः ॥ अ॒या च॒ परि॑ स्रच॒ यस्त॑ इन्द्रो॒ मदे॒ष्वा | अ॒वाह॑न् नव॒तीने॑व॑ ॥ १ ॥ अ॒या । वी॒ती । परि॑ । सू॒व॒ । यः । ते॒ । इ॒न्द्रो॒ इति॑ । मदे॑षु । आ । अ॒व॒ऽअह॑न् । न॒व॒तीः । नवं॑ ॥१॥ घेङ्कट० क्षमहीयुराङ्गिरसः | अनेन रसेन भक्षणाय परि सन यः ते इन्दो रसः मदेषु नवतीः नव च शत्रुपुरो: भवाऽहन् । अमुं हि पीत्वा मत्तः पुरो: जघान इन्द्र इति ॥ १ ॥ [ ६१ ] "अमहीपुराद्विरस ऋषिः पवमानः सोमो देवता गायत्री छन्दः । पुर॑ः स॒द्य इ॒त्थाध॑ये॒ दिवो॑दासाय॒ शम्ब॑रम् । अध॒ स्पं सर्वशं यदु॑म् ॥ २ ॥ पुरैः । स॒द्यः । इ॒त्थाऽधि॑ये॒ । दिवेःऽदासाय | शम्ब॑रम् । अधि॑ । त्यम् । तु॒र्वश॑म् । यदु॑म् ॥ २ ॥ बेट० पुराणि अवाहन् एकस्मिन्नेव अह्नि सत्यकर्मणे दिवोदासाय शम्धरम् च दिवोदासश पुराणों स्वामिनम्। 'दिवोदास शम्बरहस्य आवतम् (श्रा १,११२, १४ ) इत्युक्तम् । अथ तम् तुर्वशम् यदुम् च तस्मै वशमनय इति ॥ २ ॥ परि॑ नो॒ अश्व॑मश्व॒विद्गोम॑दिन्द्रो॒ हिर॑ण्यवत् । क्षरा॑ सह॒स्रिणी॒रिः ॥ ३ ॥ परि॑ । नः॒ । अश्वे॑म् । अ॒क्ष्व॒ऽचित् । गोऽम॑त् । इ॒न्द्रो॒ इति॑ । हिर॑ण्यवत् । क्षरं । सह॒स्रिणः । इपेः ॥३॥ १-१ भर रि सालमत्रोषयन्ति वि; बालमवोपयन्ति भ; वालमिति बापयन्ति वि. ४४. नास्ति भूको. ५. पुरी मूको, २२. धनाया.