पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४९, म २ ] नवम मण्डलम् ३०११ तया॑ पवस्तु॒ धार॑या॒ यया॒ गाव॑ इ॒हागम॑न् । जन्या॑स॒ उप॑ नो गृ॒हम् ॥ २ ॥ तया॑ । प॒न॒स्व । धार॑या । यया॑ | गा | इ॒ह । आ॒ऽगम॑न् । ज॒न्या॑म । उप॑ । न॒ | गृ॒हम् ॥२॥ 1 वेङ्कट० तया पवस्व धारया यया गाव इही उप भागच्छन्ति शत्रुजनपदभवा मदीयम् गृहम् ॥२॥ घृ॒तं प॑वस्य॒ धार॑या य॒ज्ञेषु॑ देव॒रीत॑मः । अ॒स्मभ्यं॑ वृष्टिमा पेन ॥ ३ ॥ घृ॒तम् । प॒न॒स्व॒ । धार॑या। य॒ज्ञेषु॑ । दे॒व॒ऽवीत॑म । अ॒स्मभ्य॑म् । वृ॒ष्टिम् । आ 1 प॒न॒॒ ॥ ३ ॥ चेङ्कट० उदकम् पवस्व धारया यज्ञेषु अत्यन्त देवकाम अस्मभ्यम् वृष्टिम् च आ पवस्व ॥ ३॥ स न॑ ऊ॒र्जे व्यरे॒व्यय॑ प॒वित्र॑ धाव॒ धार॑या । दे॒वासः॑ शृ॒णव॒न्॒ हि क॑म् ।। ४ ।। स । न॒ । ऊ॒र्जे । न । अ॒व्यय॑म् । प॒विन॑म् । धा॒ । धार॑या | दे॒ना | शृ॒णन् | हि क॒म् ॥ चेङ्कट० स अस्माकम् अन्नाय अविमयम् पविनम् विधाव धारया दुना शृण्वन्तु सव P शब्दम् ॥ ४ ॥ पव॑मानो असिष्यद॒द्रस्यप॒जङ्घनत् । प्र॒त्न॒द्रोचय॒न् रुच॑ः ॥ ५॥ परा॑मान । अ॒स॒स्य॒द॒त्। रक्षसि । अ॒प॒ऽजनत् । प्र॒लऽनत् । रो॒चय॑न् । रुच॑ ॥ ५ ॥ चेङ्कट० पवमान स्यन्दते रक्षासिर अपनन् भस्मीया दीप्ती पुराण इव च रोचयन् ॥ ५ ॥ ' इति सप्तमाष्टके प्रथमाध्याये पष्ठो वर्ग ॥ ( [ ५० ] 'उचथ्य आहिरस ऋऋषि | पवमान सोमो देवता । गायत्री छन्द । " उत् ते॒ शुष्मा॑स ईरते॒ सिन्धो॑रू॒रि॑ सू॒नः । वा॒णस्य॑ चोद॒या प॒विम् ॥ १ ॥ उत् । ते॒ । शु॒ष्मा॑स । ई॒रते | सिधो | ऊ॒र्मे ऽइ॑व | स्व॒न । या॒णस्य॑ । च॒द॒य॒ । पुत्रम् ॥ १ ॥ घेङ्कट० उचथ्य आङ्गिरस । उत् गच्छन्ति तव घेगा यथा समुद्रस्य ऊमें स्वन उद्भच्छति । सम् इपो विसृष्टाया शब्दम् मेरय ॥ १ ॥ प्रसने त उरते तस्रो वाच मव॒स्युः । यदव्य॒ एपि॒ सान॑नि ।। २ ।। प्र॒ऽस॒ने । ते॒ । उत् । ई॒र॒ते । ति॒स्र । वाच॑ म॒व॒स्युन॑ । यत् । अये । एषि॑ । सान॑नि ॥२॥ श्व म. २. ति मूको ६६ नाहित मूको, १ ५ पुनस्चम् त्रिभ ९ नम ३३ भ नायादय वि' भ ४ देवा देवा विभ. पाटनाम ( सुनिष १,११ ) ८ सय भ ८