पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४७, मं २ ] घेङ्कट० कविर्भार्गवः | अनया सोमः मोदमान: ऋषभ इवाचरति ॥ १ ॥ नवमं मण्डलम् शोभनया कियया महतो देयान् प्रति अभि अवर्धत, कृ॒तानीद॑स्य॒ कर्त्वा चत॑न्ते दस्यु॒तर्हेणा | ऋ॒णा च॑ धृ॒ष्णुच॑यते ॥ २ ॥ कृ॒तानि॑ । इत् । अ॒स्य॒ । कन्वो॑ । चेत॑न्ते । द॒स्यु॒ऽतर्हेगा । ऋणा | च । धृ॒ष्णुः । च॒यते ॥ २ ॥ चेङ्कट० कृतानि अस्य कर्माणि ज्ञायन्ते असुराणां हिसकानि । सोऽयं यजमानानाम् ऋणानि च घृष्टः चातयति कामप्रदानेन ॥ २ ॥ आत् सोम॑ इन्द्रि॒यो रस॒ो बज्रः सहस॒सा भ॑वत् । उ॒क्थं यद॑स्य॒ जाय॑ते ।। ३ ।। आत् । सोम॑ः । इ॒न्द्रि॒यः । रसैः | वज्रैः । स॒ह॒स॒ऽसाः | भुव॒त् | उ॒क्थम् । यत् । अस्य॒ । जाय॑ते ॥ चेङ्कट० अस्य इन्द्रय शस्त्रम् यदा प्रादुर्भवति, अनन्तरम् सोमः इन्द्रस प्रियकरः रसः बलवान् वत्रः सहस्रस्य दाता भवति ॥ ३ ॥ स्व॒यं॑ क॒विवि॑ध॒र्तरि॒ विप्रा॑य॒ रत्न॑मिच्छति । यदी॑ मर्मृज्यते॒ धियः॑ः ।। ४ ।। स्व॒यम् । क॒विः । वि॒ऽध॒र्तरि॑ । विप्रा॑य । रत्न॑म् | इ॒च्छ॑नि॒ । यदि॑ । म॒र्मृज्यते॑ । धिय॑ः ॥ ४ ॥ ० स्वयम् एव मेधाविने विधातरि इन्हें सोमः रलम् इच्छति, यदि हायं शोध्यते अड्गुलीभिः ॥ ४ ॥ सिपासतू रयी॒णां वाज॒ष्ववैतामिव । भरे॑षु जि॒ग्युपा॑मसि ।। ५ ।। ति॒स॒ासतु॑ः। र॒यी॒णाम् । बाजे॑षु । अव॑तामऽइव | मषु । जि॒ग्युपा॑म् । अ॒सि॒ ॥ ५ ॥ वेङ्कट० समामेषु शत्रून् जयताम् धनानाम् सियासतुः भवसि जयन्द्रय प्रयच्छमि। समामेषु प्रनिशताम् अश्वानां घास प्रयच्छन्तीति ॥ ५ ॥ " इति सप्तमाष्टके प्रथमाध्याये चतुर्थी वर्गः ॥ यथा [ ४८ ] कविभागद ऋषिः पवमानः सोमो देवा । गायत्री छन्दः । तं त्वा॑ नृ॒म्णानि॒ चिन॑तं स॒धस्थे॑षु म॒हो दि॒वः । चारुँ सु॒कृ॒त्यये॑महे ।। १ ।। तम् । स्वा॒ । नृ॒म्णानि॑ । बिश्र॑तम् । स॒धस्थे॑षु॒ । म॒हः । दि॒वः । चारु॑म् । सु॒ऽकृ॒त्वया॑ । इ॒महे॒ ॥१॥ १. नारित मूको २. जयाय मूको. ३. निवि भई ४.वि. ५.५, भारित को.