पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३००६ ऋग्वेदे सामाध्ये [ अ ७, अ १, ५ म॒तौ । जु॒ष्ट । धि॒या । हि॒त । सोम॑ । हि॒न्द्रो॒ । प॒रा॒ऽनते॑ 1 निम॑स्य | धार॑या । ॥ २ ॥ 1 विश्स्य यज्ञे पेट० जुटः स्तुत्या सेवित धर्मणा निहित सोम प्रेयंते पवित्राय हरे देशे धारया कवि ॥ २ ॥ अ॒यं दे॒वेषु॒ जागृ॑विः सु॒त ए॑ति प॒रिन॒ आ । मोमो॑ याति॒ निच॑र्पणिः ॥ ३ ॥ अ॒यम् । दे॒वेषु॑ | जागृ॑नि । सुन । ए॒ति॒ । प॒वित्र॑ । आ । सोम॑ । याति॒ | त्रिच॑र्पण ॥ ३ ॥ पेङ्कट० अयम् देवार्थम् जागरणशील गुरु गच्छति पवित्रे | पचनाय सोम ' याति विद्रष्टा || ३ || स नं: परस्त्र वाज॒युच॑क्राणश्चारु॑मध्व॒रम् | ब॒र्हिष्ाँ आ वि॑वासति ॥ ४ ॥ स । न॒ । प॒न॒स्त्र । वाज॒ऽयु | च॒ाण । चार॑म् । अ॒ध्व॒रम् आ वि॒ाति ॥ ४ ॥ वेटक० स न पवस्व अन्नमिच्छन्, दुर्वाण कव्याणम् यज्ञम् । अयम् महिष्मान् ऋविक्रव परिचरति ॥ ४ ॥ स नो॒ भगा॑य या॒ायते॒ निम॑नीरः स॒दाष्ट॑धः । सोमो॑ दे॒नेना यैमत् ॥ ५ ॥ स॰ । न॒ । भगा॑य । वा॒यवे॑ । विभंडार | सदाऽवैध | सोमं॑ | दे॒रेषु॑ | आ | य॒स॒त् ॥ ५ ॥ बेङ्कट० स अस्माकम् भगाय वायवे च मेरित विप्रै सदावृद्धो भवन् सोम देवषु स्थित धनम् आ प्रयच्छतु ॥ ॥ स नो॑ अ॒द्य वसु॑त्तये॑ ऋतु॒विद्गा॑तु॒वित्त॑मः । पाजं॑ जेपि॒ श्रवो॑ बृहत् ॥ ६॥ सः । न । अ॒द्य ! वसु॑त्तये । ऋ॒त॒ऽवित् । गा॒त॒नित॑म् 1 वाज॑म् | जेपि॒ | था॑ । बृह॒त् ॥ ६॥ घे० स अस्माकम् अय घसुदानाय तो लम्भक अस्थत मार्ग 'जानन श्रयणीयम् महत् ॥ ६ ॥ भन्नम् जय " इति सप्तमाष्टके प्रथमाध्याये प्रथमो वर्ग ॥ ✓ [४५] "अयास्य आङ्गिरस ऋषि पवमान सोमो देवता | गायत्री छन्द । स प॑वस्व॒ मदा॑य॒ क नृ॒चवा॑ दे॒श्वतये॑ । इन्द॒विन्द्रा॑य पी॒तये॑ ॥ १ ॥ स । ए॒त्र॒स्व । मदा॑य । कम । नृऽच । दे॒वऽनी॑तये | इन्द्रो॒ इति॑ । इन्द्रा॑य । पी॒तये॑ ॥ १॥ 1 २० १ नास्ति वि 'मान सोम वि लभकोत्म नम्मार्ग वि लभरोत्यन्तमार्ग विस ७७ नास्ति मूवो ३-३ तविध मूको ६६ जाननज्ञय वि, ४ भवत् मूको जानन्य वि