पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९४४ ग्वेदे सभाप्ये [ अ६, अ ७, म १६. वेडट० अभि गच्छ रसात्मकेत असेन सह महताम् देवानाम् यज्ञम् | अभिगच्छन् च चल्म् अनच अभि गमयेति ॥ ४ ॥ स्वामच्छ चरामसि॒ तदर्थं दि॒वेदि॑वे । इन्दो से न॑ आ॒शस॑ः ॥ ५ ॥ त्याम् । अच्छे । च॒रा॒म॒सि॒ि। तत् । इत् । अथैम् | दि॒वेऽदि॑वे । इन्द्रो॒ इति॑ | लेति॑ । न । आइयर्स || चेङ्कट० त्वाम् प्रति घय चराम । तत् एव अन्वहम् अस्माक कार्यम् । इन्दो | स्वपि स्माकम् आशसनानि ॥ ५ ॥ " इति पष्ठाष्टके सप्तमाध्याये पोडशो वर्ग ॥ २ पु॒नाति॑ ते॒ परि॒स्रुतं॒ सोमं॒ सूर्य॑स्य दुहि॒ता । वारे॑ण॒ शश्व॑तो॒ तना॑ ॥ ६ ॥ पुनाति॑ । ते॒ । प॒रि॒ऽनुत॑म् । सोम॑म् | सृर्य॑स्य | दुहि॒ता | नारैण | शर्श्वता | तनौ ॥ ६ ॥ वेङ्कट० ते क्षरन्तम्, सोमम सूर्यस्य दुहिता पुनाति । अन वाजसनेयकम् - 'श्रद्धा चे सूर्यस्थ दुहिता । श्रद्धा होन पुनाति' ( रा. मास १२, ७, ३, ११) इति । वाल्मयेन दृढेन वस्त्रेण | 'वारेन हि सोम पुनन्ति' (तु मारा १२,७,३,११ ) इति ब्राह्मणम् ॥ ६ ॥ - तम॒मः सम॒र्य आ गृभ्णन्ति॒ योष॑णो॒ दश॑ | स्वसा॑रः पायै॑ दि॒वि ॥ ७ ॥ तम् । ई॒म् । अण् । स॒ऽम॒र्ये । आ । गृभ्णन्ति । योष॑ण । दश॑ । स्वसा॑र । पायें । दि॒वि ||७|| ५ स्वय सरन्त्य घेङ्कट० तम् एम् भद्गुलम समनुष्ये यशे आ गृह्णन्ति दश स्त्रिय 'सौत्ये अह्नि' || १७ {{ तमो॑ हि॑िन्त्रन्त्य॒श्रु॒वो॒ो धर्म॑न्ति बाकुरं हाति॑म् | त्रि॒धातु॑ वार॒णं मधु॑ ॥ ८ ॥ तम्।ई॑म्।हिन्त्र॒न्त॒ि । अ॒नुय॑। धर्म॑न्ति । वा॒ाक॒रम् । दृते॑म् । नि॒ऽधातु॑ । वा॒ार॒णम् | मधु॑ ॥ ८ ॥ घेङ्कटतम् एवं प्रेरयन्ति अद्गुलय धमन्ति वायुरम् इतिम् भाम्करम् | भासमान इविसदृशम् शम् अभिपुण्वन्तीत्यर्थ । तत् इदम् मधु निधान भवति शत्रूणा चारकम् | द्रोणकलश भाभवनीय पूतभृत् इति विधातव ॥ ८ ॥ अभी[समध्न्य उ॒त श्रीणन्त धे॒नव॒ शिश॑म् । सोम॒मिन्द्रा॑य॒ पत॑रे ॥ ९ ॥ अ॒भि । इ॒मम् । अभ्य । उ॒त । श्रन्त । धे॒नव॑ । शिशु॑म् | सोम॑म् । इन्द्रा॑दा॑य | पात॑ने ॥ ९ ॥ र अनि श्रीणन्ति पुनम् शिशुम् गाव भहन्तथ्या सोमम् इन्द्रस्य पातुम् ॥ ९ ॥

  • तु निघ २,५

१. देवतानाम् वि २२ नास्ति मूको. "तः वि. ६ हनुध्ये नदि वि, सत्ये दिवि वि.. ३ मास्ति भूको ७ नास्ति वि.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rig_Veda,_Sanskrit,_vol5.djvu/७&oldid=395059" इत्यस्माद् प्रतिप्राप्तम्