पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४१, मं ४ ] नवमं मण्डलम् वेङ्कट० श्रूयते वृष्टे इव शब्द ' पवमानस्य बलिन चरन्ति च दीसय अन्तरिक्ष ● आ प॑वस्व म॒होमिषं॒ गोम॑दिन्द्रो॒ हिर॑ण्यवत् । अश्व॒द्वाज॑त् सु॒तः ॥ ४ ॥ आ । पर॒स्त्र॒ । म॒हीम् । इष॑म् । गोऽम॑त् । इ॒न्द्रो॒ इति॑ । हिर॑ण्यनत् । अश्व॑त् । वाज॑ऽवत् । सुत ॥४॥ चेङ्कट० गवादियुक्तम् महत् अन्नम् इन्दो | सुत. आ पवस्व इति ॥ ४ ॥ स प॑वस्त्र विचर्पण॒ आ म॒ही रोद॑सी पृण 1 उ॒पाः सूर्यो न र॒श्मिभिः॑ ॥ ५ ॥ स । पु॒न॒स्य॒ । नि॒ऽच॒र्षणे । आ । म॒ही इति॑ । रोद॑स॒ इति॑ । पृ || सूर्य॑ ।। र॒श्मिऽभिः ॥ वेङ्कट० म गवस्त्र विद्रष्ट. !!, महत्यौ द्यावापृथियौ आ पूरय, यथा उपसम् सूर्य रश्मिमि भापूरयति । अहवंचन उपशब्द ।। ५ ।। परि॑ पाः शर्म॒यन्त्य॒ा धार॑या सोम वि॒श्नत॑ः । सरा॑ र॒सेन॑ वि॒ष्ट॒प॑म् ॥ ६ ॥ परि॑ि । न॒. । श॒मे॒ऽयन्त्या॑ । धार॑या । सोम॒ । वि॒श्वत॑ । सर॑ | र॒सान | नि॒ष्टप॑म् ॥ ६॥ । बेङ्कट० परि सर अस्मान् सुखयन्त्या धारया सोम | सर्वत नही इव स्थान प्रपनम् ॥ ६ ॥ ' इति पष्ठाष्टके अष्टमाध्याये एकत्रिंशो बग ॥ [ ४२ ] मेध्यातिथि काण्व ऋये | पवमान सोमो देवता | गायत्री छन्द ज॒नय॑न् रोच॒ना दि॒वो ज॒नय॑न्न॒प्सु॒ सूर्य॑म् | वसा॑नो॒ गा अ॒पो हरिः॑ ॥ १ ॥ ज॒नय॑न् । रोच॒ना । दि॒व । ज॒नव॑न् । अ॒प्सु | सूर्य॑म् । वसन । गा । अ॒प । हरि ॥१॥ पेट जनयन दिन नक्षत्राणि जनयन् अन्तरिक्षे च सूर्यम्, बाच्छादयन् मन्त्री अर हरितवर्ण ३॥ १ ॥ ए॒ष प्र॒त्ने॑न॒ मन्म॑ना दे॒वो दे॒वेभ्य॒स्परि॑ । धार॑या पगते सु॒तः ॥ २ ॥ ए॒षः । प्र॒त्नेन॑ । मन्म॑ना । दे॒न । दे॒वेभ्य॑ । परि॑ । धारैया । पते । सुत ॥ २ ॥ बेङ्कट० सय पुराणेन स्तोत्रेण युक्त देव देवेभ्य: सुत धारया परित पत्रत ॥ २ ॥ ये॒ पव॑ते॒ वाज॑सातये । सोमा॑ः स॒हस्र॑पानमः ॥ ३ ॥ बाधा ५ पूर" मूको २०२ नास्ति मूको. ६. २मार विम २. हम् वि. ४. साविस बि.