पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४, म ५ ] दर्शम मण्डलम् ३४४३ सत्र बलम् कुरव सम् गृहाण धास्मानपि त्वयि, भवसि यथा स्व मेधाविनाम् अम्माक स्वामी वर्धनाय । 'दैनिए ( निघ ३,१५ ) इति मेधाविनामसु पठितम्' इति ॥ ४ ॥ गम॑न्न॒स्मे वसूम्या हि शंसि॑ स्व॒ाशि भर॒म या॑हि स॒ोमिन॑ः । त्वमीशिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृष्या तव॒ पात्रा॑णि॒ धम॑णा ॥ ५ ॥ 1 गम॑न् । अ॒स्मे इति 1 वसू॑नि । आ । हि । शर्सिंत्रम् | सुऽआशिष॑म् । भर॑म् । आ । य॒ाहि॒ । सोमिन॑ । लम् । र्हुशि॒षे।स । अ॒स्मिन्। आ । स॒त्स॒ । ब॒र्हिषि॑ । अन॒ाघृभ्या । तत्रे | पाणि | धर्मणा ॥ ५ ॥ अस्मभ्य उद्गीथ० दे इन्द्र त्वयानि वसूनि धनानि अस्मे अस्मान् प्रति आ गमन् आगच्छन्तु', धनानि देहीत्यर्थ । किञ्च यस्मान् अहम् शसिपम् त्वा मि, तस्मात् स्वाशियम् शोभना आशियो यस्मिन् स स्वाशी, त स्वाशिषम् शोभनधनप्रार्थनायुक्तमित्यर्थ भरम् सर्वस्य · , जगतो भतीरं यज्ञ मम सोमिन सोमसम्पादिन स्वभूतम् आ याहि भागच्छ । भागत्य च य लम् ईशिये सर्वस्य सः स्वम् अस्मिन् अस्मदीय वैदिस्तरण बर्हिषि आ सत्सि आसीद उपविश | उपविश्य च अनावृध्या मसुररक्षोभि अभिभवितुमशक्यानि तव स्वभूतानि पात्राणि सोमपात्राणि धर्मणा पानकर्मणा योजयेति शेष पोत्वेत्यर्थ ॥ ५ ॥ , बेट० गच्छन्तु मयि धनानि । आ शषिमम् हि त्वाम् अहम् स्वाझियम् । यज्ञम् आ याहि सोमिन । त्वम्' ईशिषे धनस्य | त्वम् आ सीद अस्मिन् बर्हिषि तव सोमपात्राणि आाधर्पयितुम् अशक्यानि कर्मणा ॥ ५ ॥ " इति म · सप्तमाष्टके अष्टमाध्याये पडावंशो वर्ग | पृथ॒क्क् प्राय॑न् प्रथ॒मा दे॒नह॑त॒योऽकृ॑ण्णत श्रव॒स्या॑नि दु॒ष्टरां । न ये शेकुर्य॒ज्ञिया नाव॑मा॒ारुह॑म॒ीमे ते न्य॑वशन्त॒ केप॑यः ॥ ६ ॥ पृथ॑क् । प्र । आ॒य॒न् । प्र॒थ॒मा । देवऽह॑तय | अनृ॑ण्यत | अ॒रस्य॑नि । दुस्तरो॑ । न । ये । जो॒त्रु । य॒ज्ञिया॑म् । नाच॑म् । आ॒ऽरुह॑म् । ईर्मा | ए॒व । ते | नि । अनेिश । कप॑य ॥ प्र आयन् उद्गीथ० इ इन्द्र | तव प्रसादात् पृथक् पृथग्भूत अन्यै प्रकृष्टया गत्या गता कर्तरि कृत् । धवस्यानि सुकृतिभि सइत्यर्थ, स्वर्ग प्राप्ता इत्यर्थ प्रथमा "पूर्वे तव देवहूतय दबाना यागार्थम् आह्वयितार यष्टार इत्यर्थ । किञ्च अकृण्वत कृतरन्तश्च श्रवणाणि दुष्टरा दुरनुकराणि भन्यै सुकृतिथि दुष्प्रापाणीत्यर्थ । किञ्च य न शकु नाऽशक्नु वन् यज्ञियाम् यज्ञमयीम् नावम् आम्हम् आरोदुम् यज्ञमनुष्ठातुमित्यर्थं, ते अयज्वान ३. आगनु मूको ७ ७ ४ स्वामिनम् नास्ति मूको केनिपात विअ', कनपा वि. २ तु वाचिक निघ मूको. विभ', तसोमिनि वि ५ नास्ति वि' म'. ६ "णाम् वि' भ', 'न वि. ८ स्तुत वि ९-९ पूर्वत्र मूको १०. योगा० मूको ११ तु या ५,१५, जुमरा मूको