पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४१ मे ८ ] दशमं मण्डलम् आ॒रात् । शत्रुम् । अप॑ । वा॒ाध॒स्व॒ । दु॒रम् । उ॒मः । यः | शम्ब॑ः । पु॒रु॒ऽहुत॒ । तेन॑ । अ॒स्मे इति॑ । धे॒हि॒ । यत्र॑ऽमत् । गोऽम॑त् । इ॒न्द्र॒ । कृषि । धिय॑म् । ज॒रि॒त्रे 1 वाज॑ऽरनाम् ॥७॥ उद्गीथ० भारात् अस्मरसमीपात् शत्रुम् मदीयम् अप बाघस अपगमय दूरम् केन। उमः क्रूरः असो वा यः तव स्वभूतः शम्बः यद्भः चुन्तो वा तेन हे पुरुहूत ! किंच अस्मे अस्मभ्यम् धेहि देहि यवमत् यत्रसहितम् गोमत् गोसहितं च किम् सामर्थ्यात् अन्नम् । तथ दूधत् अन्नेन रमणीयम् जरित्रे स्तोतुः हे इन्द्र | कृधि कुरु घियम् बाजरलाम् इदं यज्ञकर्म ममार्थाय ॥ ७ ॥ --'शम्ब इति वज्रनाम । ० समीपाद शत्रुम् अप याधस दूरम् । अत्र यास्कः ( ५, २४ ) वत्रः पुरुहूत | तेन अरमासु नि धेहि गोमत् शमयतेर्वा शातयतेव' इति । उद्गूर्णः यः यवमत् च धनम् इन्द्र || कुरु कर्म स्तोत्रे रमणीयासम् ॥ ७ ॥ प्र यम॒न्तवे॑षस॒वासो॒ो अग्म॑न् तीव्र: सोमा॑ बहु॒लान्ता॑स॒ इन्द्र॑म् । नाह॑ द॒ामानं॑ म॒घवा॒ा नि ये॑स॒न्नि सु॑न्व॒ते वँहति॒ भूरि॑ वा॒मम् ॥ ८ ॥ । अ॒ग्म॑न् । त॒त्राः । सोमा॑ः 1 ब॒हुलऽअ॑न्तासः । इन्द्र॑म् | न । अह॑ 1 मान॑म् । म॒घवा॑ | नि । य॑स॒त् । नि । सु॒न्व॒ते । वह॒ति॒ । भूरि॑ । इ॒मम् ॥ ८॥ प्र । यम् । अ॒न्तः । वृ॒प॒ऽस॒वास॑ः 1 कीदृशाः । वृषमवासः उद्गीथ० यम् इन्द्रम् अन्तः मध्यतः प्र अग्मन् प्रकर्येण गरछन्ति प्राप्नुवन्तीत्यर्थः । के। सोमाः । अनौ सोमस्य वर्पितृभिः मध्वर्युभिः अभिपुताः 'तीमाः तीवरसाः बहुलान्तासः ‘आज्जसैरमुक्' ( पा ७, १, ५० ), बहुलादानम् अन्ते येभ्यः सकाशात् ते बहुलान्ताः, इह परन्त्र च दृष्टफलस्य अनम्तस्य दातार इत्यर्थः । सः यजमानाय धनदानम् नि यंसत् नियच्छति विधारयति । सोमाभिपवं कुर्वते यजमानाय नि बति नियमेन प्रापयति वननीयं धनम् ॥ ८॥ मघवा इन्द्रः न अह नैव दाभानम् कि तर्हि करोति । उच्यते । सुन्वते ददातीत्यर्थः, भूरि बहु बामम् बेङ्कट० प्र गच्छन्ति यम् इन्द्रम् जउरे वृपाभिषुता: सोनाः सोमाः मघवा दावारं यजमानम् न एक नि यच्छति, नि चहति बहुलाप्राः प्रवेशवेलायाम्, सः सुन्वते यहु धनमिति ॥ ८ ॥ उ॒त प्र॒हाम॑ति॒व्या॑ जयाति कृ॒तं यच्छ्व॒घ्नी वि॑वि॒नोति॑ वा॒ाले । यो दे॒वका॑म॒ो न धना॑ रु॒णः॑द्ध समित् तं राया सृ॑जति स्व॒धावा॑न् ॥ ९ ॥ उ॒त । प्र॒ऽहाम् । अ॒ति॒ऽदीव्य॑ । ज॒यया॑ति॒ । कृ॒तम् । 'यत् । स॒ऽनी । वि॒ऽचि॒नोति॑ । क॒ाले“ । यः । दे॒वऽका॑मः । न । धना॑ । रु॒ष॒द्ध | सम् । इत् ॥ तम् । रा॒षा । सु॒जति॒ । स्व॒धाऽवा॑न् ॥९॥ ३. किन् । मनम् वि. १. के मूको. २. यवसन्निहितम् वि म. ● कृष्णममि ५. भनेन मूको. ६-६ वा रसाः वि व रसाः वि. ८.८. तु. ऋ १०,४३,५. ४. बाजरला.वि भ. वि' अ' वृष्णामभि वि.