पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२८ भनवेदे सभाप्ये [ अ५, अ ८, व २१. स॒मा॒नम् 1 ऊ॒ इति॑ । त्यम् । पु॒र॒ऽव॒तम् | उ॒क्थ्य॑म् । स्य॑म् । नि॒ऽच॒क्रम् । सर॑ना । गर्निग्मतम् । परिऽमानम् । नि॒दथ्य॑म्। स॒त्र॒क्तिऽभि॑ि । ज॒यम् । निऽउ॑ष्टौ । उपर्स | ॥ १ ॥ उनीध० उत्तर सूक्त 'समानमु त्यम्' इति व धौपेय मुहस्त्यो ददर्श हे अश्विनी ! युवयो साधारणो रथ । 'त्यम् तम्' समानम् साधारणम् | उ इति पदपूरण पुरुहूतम् बहुभि यज्वभिराहूराम् उक्थ्यम् प्रशस्यम् त्रिचत्रम् सवना 'सवनम्' ( निघ ३, १७ ) इति यज्ञनाम | सर्व- यजमानाना यश प्रति गनिग्मतम् अस्यन्तम् गतरम्तम् परिज्मानम् सर्वतोगामिनम् विदध्यम् विषये यशे भवम् रथम् सुत्रतिभि सुष्टु दोपै यजिताभि स्तुतिभि स्तुत्वेति शेष पयम् हवामहे आयामोऽद्यास्मयज्ञ प्रति । कम्मिन् कारे | व्युटौ उपस तमसां ग्युच्छनक्लायाम्, उदयकाल इत्यर्थ ॥ १ ॥ ● घे० सुइस्त्यो घौषेय ' । रामानम् एवं तम् यहुभिराहूतम् प्रशस्यम् रथम् त्रिचक्रम् सवनाति प्रति गच्छन्त परितो गन्तारम् यज्ञहितम् स्तुतिभि वयम् उपम युटौ हवामहे ॥ १ ॥ प्र॒ात॒र्युर्जं॑ नास॒त्याधि॑ तिष्ठथः प्रात॒र्या॑णं मधु॒वाह॑नं॒ रथ॑म् । विशो येन॒ गच्छ॑थो॒ो यज्व॑रीर्नरा क॒ीरेथ॑य॒ज्ञं होमन्तमश्विना ॥ २ ॥ प्र॒त॒ ऽयुज॑म् । ना॒स॒त्या । अधि॑ । ति॒ष्ठथ । प्रा॒त॒ इयानम् । म॒धुनाह॑नम् । रथे॑म् । शे । येनं । गच्छेथ । यज॑री | नरा॒ | क॒ारे । चि॒त् । य॒ज्ञम् | होतृ॑ऽमन्तम् । अ॒श्वि॒ना ॥ उद्गीथ० एतद् ज्ञात्वा प्रातर्युनम् प्रात उप काले अश्वैरात्मनो योक्तार हे मासयो अधि तिष्ठथ लोडर्येऽन्न लट्, अधितिष्ठतम् आरोहतम् रथम् प्रातर्यावाणम् प्रातरेव यावार यज्ञान प्रति गन्तार मधुवाहनम् मधुनो देवपानस्य अमृताव्यस्य वोढारम् । कुत एतत् । 'यो ह वा मधुनो हतिराहितो रथचर्पणे । तत पितमश्विना' ( ऋ८५,१९) इति मन्त्रान्तरे दर्शनात् । भारुह्य च विश मनुष्यजाती यज्वरी यजनशीला प्रति येन रथेन गच्छथ युवा हे नरा शूरौ नराकारौ वा तेनैव रथेम कोरे , चित् स्तोतु मम सुइस्त्यस्यापि यज्ञम होतृम तम् प्रशसाया मतुवयम् । 'प्रशस्तहोतॄत्विक्सम्पन्नमित्यर्थं अथवा होमकार्यध्वर्युमन्तम्, प्राप्तयागकालमित्यर्थ । शथवा होतृशब्दन एतत्कार्यो होम उच्यते । छोतृमन्त होमवन्त प्राप्तयागकालमित्येतदवोक्त भवति । गच्छवम् हे अश्विनौ ॥ २ ॥ बेट० प्रातयुंज्यमानम् नासत्यो । अधि तिष्ठय प्रातर्ग-तारम् मधुमो वाहनम् रथम् । प्रजा येन गच्छथ यजनशीला नेतारौ स्तोनु च यज्ञम् ऋत्विग्भिः युक्तम् अश्विनौ ॥ २ ॥ यो वि ५ मनुष्यस्थापि वि २२ मत्यन्त मूको. ६६ हवि मूको, ३ घोषेय कि घोषेय नि' ७. कार्यमध्वम न मूको. १४ यो वदार मूको, ८. च्छत भूको