पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दवा भण्डलम् ३४२५ सू. ४०, म ११ ] उद्गीथ० युष्मरमसादादेव केचित समामे हदन्ति रोदयन्ति दुसयन्नीत्यर्थ । अये दोघांम् अतिमद्दतीम् प्रसितिम् अन्यत्र जीवम् प्राणान् धारयन्तम् अतिपलमपि शत्रुम् अन्ये विमय ते निर्वर्तयन्ति कर्माणि अध्वरे यशे । जगत् स्थित्युत्पत्तिमलयाना प्रवन्धनकारणम् आत्माख्यम् अनु दौधियु अनुपूर्व शास्त्रोकन क्रमेण ध्यायन्ति चिन्तयन्ति सततम् नर मनुष्या । ये तु यामम् बननीयम् इदम् कव्यम् पितृभ्य समेरिरे सम्प्रेरयन्ति सम्भापयन्तीत्यर्थं सम्भोगमुख पविभ्य प्रयच्छन्त्य तान् मय सत्य जनय जाया स्वर्गनारीलक्षणा परिष्वने प्रथमपुरुष बहुवचनस्य स्थाने उत्तमपुरषकवचनमेतत् । परिष्वजन्ते । सम्भोगकाले ते पितृलोकसुख स्त्रीसम्मोगजनिसादिकम् भनन्तरम् अनुभवन्तीत्यर्थ ॥ १० ॥ पेट० जीवम् शाशासते जायानाम् । निवेशयन्त्रिता यज्ञे । अपि श्च तासु दीर्घाम् प्रसितिम् भुजयो प्रबन्धनम् अनु दुधति' पराय । बननीयम् अपश्यम् पितृभ्य ये इदम् सम्प्रेरयन्ति तेभ्य पतिभ्य जाया परिवगार्थम् सुसं कुर्वन्ति ॥ १० ॥ " इति सप्तमाष्टके अष्टमाध्याये एकोनविंशो वर्ग ॥ न तस्य॑ विदा॒ तदु॒ षु प्र वो॑चत॒ युवा॑ ह॒ यधु॑व॒त्याः क्षैति॒ योनि॑षु॒ । प्रि॒योनि॑यस्य वृ॒प॒भस्य॑ रे॒तिनो॑ गृ॒हं ग॑मेमाश्विना॒ तदु॑श्मसि ॥ ११ ॥ न। तस्य॑ । प्रि॒यः॑। तत् । ऊ॒ इति॑ । सु॒ 1 प्र । वो॑च॒त॒ । यु॒रः॑ । ह॒ । यत् । यु॒त्र॒त्या । क्षेति॑ । यो ति॑िषु । प्रि॒पऽउ॑स्त्रियस्य । च॒षु॒भस्य॑ । रे॒तिन॑ । गृ॒हम् । ग॒मेम । अ॒श्विना | तत् | व॒श्म॒सि॒ि ॥ ११ ॥ क्षेति उद्गीथ० तस्य द्वितीये पादे वक्ष्यमाणस्य वस्तुन स्वरूपम् अतियित्वात् सत्यम् उतासत्यम् इति राध्वम् न विद्मन जानीमो वयम् । तत् उसु प्र बोचत उ सु इति पदपूरणौ । प्रवोचतेति च द्विवचनस्य स्थाने बहुवचनम् । तत् तद्द्वस्तुतच सत्यम् उत मिथ्येति युवामेव प्रबूतम् । द्दे अश्विनौ। अइ तावद् अतिप्रणयात् दुखप्रत्ययत्वाद् एवमेतद् इति न श्रद्धे इत्यभिप्राय । किं तद्द्वस्तु यस्य स्वरूप वय तत्त्वतो न पानीम् | उच्यते - युवा ह यत् युक्त्या योनिषु इ इति पदपूरण | युवा यौवनान्वित तरणो मत्पति 'यदेतद् युवत्या यौवनान्विताया मम सम्भोगार्थं निवसति गच्छति देति । मम स्वभूतेषु गृहपु क्षेति 'क्षि निवासगयो । किमनेन सन्दिग्धेन वस्तुना स्फुट कुर्मों चयमेतत् । कथम् उच्यते- प्रियोनियस्य प्रिया उसिया सम्भोगानाम् उत्खाविणी दानी यस्याइ प्रियोत्रियस्य मम पत्यु तस्य वृषभस्य ममि रेतसो वपितु सेक्तु रेतिन । इनिरन भूमायें द्रष्टव्य बहुरेतस इत्यर्थ । गृहम् गृहमेव भोगार्थम् । हे अश्विनी तत् सद्गममम् उदमसि कामयामहे वयम् । प्रियोक्षियस्येति लुप्तोपममेवत् गमेम गच्छामो घय येन सम्भोगप्रयोजनम् सिध्यति । अवश्य 9 स्तासाम् वि ५०५, नास्ति मूको निर्मंयन्ते मूको, † °त त्रिअ'. ‡ °यति वि अ ६. सत्यमृत तुम्नम् मूको अथवा २२. जीवन्ते प्रति भतार रुदन्ति जायाऽनि प्रयच्छति च यज्ञ दयानि परनय ३ धारयन्ति च वि ७ प्रयागात् मूको ४ आयाम् विभ मूको ८.८. संदेवस्थान