पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू४०, ४ ]] क्स्य धंसको भवथः । गरउथः ॥ ३ ॥ दशमं मण्डलम् ३४२१ कम्य वा हे नेतारौ ! राजपुत्रौ इव शोभमानौ सवनानि प्रति यु॒वा॑ मृ॒गेव॑ वार॒णा मृ॒ग॒ण्यवो॑ द॒ोपा वस्तह॒विषा॒ नि ह॑यामहे । यु॒वं होत्रा॑मृ॒तु॒था जु॒ह्व॑ते न॒रेषु॒ जना॑य वहथः शुभस्पती ॥ ४ ॥ यु॒नाम् । मृ॒गाऽइ॑व । वी॒र॒ण्णा ॥ मृ॒ग॒ण्यवः॑ः । दॊषा | वस्तः । ह॒विषा॑ । नि । इ॒या॒महे॒ । यु॒वम् । होत्रा॑म् । ऋ॒त॒ऽथा । जुह॑ते । न॒रा॒ । इष॑म् । जना॑य । वृह॒यः । शुभः | पी इति॑ ॥ ४ ॥ 1 उद्गीथ० युवाम् अश्विनौ दोपा राम्रो वस्तोः अहनि च हविषा निमित्तेन इविभवतुमित्यर्थ, निद्वयामहे नियमेन आह्वयामहे किमिव । मृगा इव यथा मृगौ 'वारणा कारणौ हस्तिमौ मृगभ्यच हस्तिमागणशीलाः कवरमाहका. कालमहणार्थं नियमेन आह्वयन्ति एवम् । कस्मात् कारणात् हविभक्तुं नियमेन आाहूयेथे युवाम् । उच्यते - यस्मात् युवम् युवाम् होनाम् भाहुतिम् ऋतुथा ऋतावृतौ यथाकालम् जुते युवयोरथयानौ प्रक्षिपते जनाय यजमानाय हे नरौ ! दत्य' इत्यर्थ हे शुभ पती | शुभस्य वृष्टयुदकस्य शूरौ ! इषम् अन्नम् वहथ. दातु प्रापयथ शोभनस्य वा स्वामिनी ! ॥ ४ ॥ 9 घेङ्कट युवाम् शार्दूल इव चारको मृगयवः रात्रौ अनि च अभिमुखम् हयामहे" हविषा । युवाम् आहुतिम् कालेकाले जुह्वते हे नरौ ! अन्नम् जनाय बहथः उदकस्य पती ॥ ॥ ४ ॥ यु॒वां ह॒ घोषा॒ा पर्य॑श्विना य॒ती राश॑ ऊंचे दुहि॒ता पृ॒च्छे वाँ नरा । भूतं मे॒ अह्म॑ उ॒त भू॒तम॒क्तवेऽश्वा॑वते र॒थिने॑ शक्त॒मव॑ते ॥ ५ ॥ य॒वाम् । ह॒ । घोषः॑ । परि॑ । अ॒श्च॒ य॒ती । राज्ञ् । ऊ॒चॆ । दु॒हि॒ता । पृ॒च्छे । वा॒ाम्। नरा। भू॒तम् । मे॒ । अदे॑ 1 उ॒त । भुत॒म् । अ॒क्तये॑ । अश्व॑ऽनते । र॒थिने॑ । श॒क्त॒म् । अने॑ते ॥ ५ ॥ अहम् घोपा अवगच्छन्ती परिचरन्तो सतीत्यर्थ., उद्गीथ० हे अश्विनौ ! युवाम् ह युवामैत्र परि यती हविर्भ अथवा लुप्तोपममेतत् पदम् । राज्ञ दीप्तस्य तपसेद्धस्य कक्षोवत दुहिता | उपमानसामर्थ्याच्च साधारणगुणाध्याहारः कार्य राज्ञो दुहितेष प्रगल्भा ऊचे स्तुतिमि उत्त- वत्यस्मि स्तुतवतीत्यर्थ | स्तुत्वा च पृच्छे पृच्छामि वाम् युवाम् नरा] झूरी प्रभेनात्र प्रार्थना लक्ष्यते प्रश्नपूर्वकत्वात् प्रार्थनाया । 'प्रार्थय इत्यर्थं ' | विज्ञाप्येदानीं प्रार्थयते - भूतम् मे अहे उत भूतम् अतषे अहरफ्तुशब्देमात्र अहोरात्रनिर्वत्यै यागकर्म कथ्यते 'तार्थ्यात् ताच्छन्दोन | तादृश्य- चतुर्थी घोभयन | भुतम् भवतम् युवाम् मे हम अद्धे अहर्निवग्ययागकर्मण अङ्गभावागेत्यर्थ । १-१ रखाणां मूको. २२. आइयेथे यूयप् भूको. ६ रतुना मूको ५. काले विभ, लोकाले वि. ९-९० सार्थ्या. तब्देन चातुर्थ्य चतुर्थी मूको. ३ ददय मूको. ७ प्रयत्नपू° मूको. ४. क्षयमाने वि ८८. पार्थनाय मूको.