पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू३९, म १ ] दशर्म मण्डलम् ३४११ य । वा॒म् । परि॑ऽज्मा । सु॒ऽदृत् । अ॒श्विना॒ | रथे॑ । पाम् । उ॒षस॑ । ह॒व्य॑ । ह॒विष्म॑ता । श॒श्व॒त्ऽत॒मास॑ । तम्। ऊ॒ इति॑। वा॒म् | इ॒दम् । व॒यम् । पि॒तु । न । नाम॑ | सु॒ऽहव॑म् | ह॒वा॒म॒ह ॥१॥ उद्गीथ० उत्तर सूक्ष्म 'यो या परिज्मा' इति धनुदेशधं घापा नाम ब्रह्मवादिनी कक्षोधतो दुहिता ददर्श | हे अविना | अश्विनौय रथ वाम् युवयो स्वभूत । कीदृश 1 परिज्मा सर्वतोगामी सुरत् शोभन वर्तिता गन्ता वा दोषाम् रात्रि प्रति उपस घ, राम्रावह्नि चेत्यर्थ, हृव्य आह्वातम्य । कन' | हविष्मता यजमानेन । तम् उ वाम् उ इति पदपूरण स रथ युवयो स्वभूतम् मुद्द्वम् स्वाद्वानम् शश्वतमास अतिशयन नित्या चिरन्तन स्तोतार यष्टारश्च वयम् नाम गथा लके प्रसिद्धमिद क्रिमिव । इदम् पितु न हवामह अस्मान गृहीत्वा सुइयम् स्वाह्वान पितरम् अाह्वयति कश्चित् प्रत्याहयाम | नाम यशमवदिक (१) पितु . एवम् ॥ १ ॥ पेट० घापा काक्षावती ॥ य नाम् "परितो गन्ता सुवर्तन अश्विनौ रथ अहोराजयो आह्वातव्य नाम स्वाह्वानम् इदम् यनमानन, चिरन्तना वयम् तम् एव युवयो रथम् निनु इव हवामहे ॥ १ ॥ च॒दय॑तं सू॒नृताः पिन्व॑तं॒ धिय॒ उत् पुरे॑धीरीरयत॒ तदु॑श्मसि । य॒शसँ भागं कृ॑णुतं नो अश्विना॒ सोमं न चारै मघव॑त्सु नस्कृतम् ॥ २ ॥ च॒दय॑तम् । सु॒नृता॑ । पिन्वतम् । धियं॑ । उत् । पुर॑म् ऽधी । ईर॒यत॒म्। तत् । उ॒क्ष्म॒सि । य॒शस॑म् । भा॒गम् । घृ॒ण॒त॒म् । न॒ । अ॒श्विना॒ सोम॑म् । न । चारु॑म् । म॒घनत्ऽसु । न॒ । कृ॒तम् ॥ २॥ पिवतम् ● कमागभानाय उपस उद्गमयतम् इत्यर्थ । उद्दीध० चोदयतम् युवाम् सूनृता उपस सिञ्चत प्रक्षरत स्वयागकालकरणन कर्माङ्गभावाय प्रतिपरया व प्रवर्तयतम् इत्यर्थं धिय दुवयागकमाणि । पुरधी पुरुधी बड़ी प्रज्ञाश्च अस्माक सत्यरमणाय उत् ईरयतम् उद्गमयतम् उत्पादयतम् दत्तमित्यर्थ । तत् एतत् जय यथोक्त युष्मत्तो वयम् उम्मसि कामयामदे । किच हे अश्विनी। किञ्च सोमम् न यशसम् यशस्विन दत्तभुक्तफलत्वात् घनस्य, दानभोगजनितकोर्तिमन्तमित्यर्थ , आगम धनम् अस्मदनुरूप कुरत दत्तमित्यर्थ यथा सोम दवतारूपम् ओषधिरूपच चारु शोभन प्रजापति मघवसु ईश्वरेषु कृतवान् एव सौन अस्माक देवेषु कृतम् कुरुतं युवाम्, स्वर्ग नयतमित्यथ ॥ २ ॥ न अस्मभ्य चारुम् ● तत् चय कामयामह । चङ्कट० प्रेरयतम् चाच° पूरयतम् कर्माणि । उत् इश्यतम् च प्रज्ञा । यशस्विनम् भागम् कृणुतम् अस्माकम् अश्विनौ । सोमम् इव कल्याणम् धनवरसु अस्मान् कृणुतम् श्रद्धेयान् ॥ २ ॥ २ तल भूको बत्यय मूको ६ अध्यतम् वि, प्रवयतयतम् वि अ १० वाचम् विभ 3 स्म मूको ● वरम् मूको ४ पितुन मुका ८ धनमो परिगन्ता वि ९ धन यद मूको ५५