पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये अ ७, अ ८, ९३. , प्रचरन्ति स्वकमंसु प्रवर्तन्ते, नि विशन्ते च विश्रामार्थम् स्वपन्ति चेत्ययं अक्तुभिः अत्रापि सप्तम्यर्थे तृतीया धक्तुषु स्वत्वार्यासु रानिवित्यर्थ । स त्वम् अनागारत्वेन अस्माक कर्मवैगुण्य- जनितापराधर्नितत्वेन हेतुना छ हरिवेश | भौमरसदरणम्चर दिमकेश ! या दे सूर्य महाऽदा वस्यसा-चस्वसा दिवसेन वसुमत्तरेण, अस्मभ्य दातव्येन धनेन अतिशयेन तद्वतावड्या दिवसेन उपरक्षित सन् न अस्मभ्यम् अतिशयेन धन दातुमिति दोष उत् इहि उगच्छ । अहन्यदर्शन उद्भच्छ, सम्पकारिभ्योऽस्मभ्यम् अहन्यद्दनि अतिशयेन धन देहीत्यर्थं ॥ ९ ॥ येङ्कट यस्य ते सर्वाणि भुवनानि प्रज्ञानेन मच गच्छन्ति अद्धि, गन विशते च राश्रिमि, स* त्वम् अनागाश्वेन हरिकेश ! सूर्य 1 अकाऽहा च यस्यसा-वस्यसा भस्माकम् उत् इहि ॥ ९ ॥ श्रेयस्करेण ३४०६ शं नो॑ भव॒ चक्ष॑मा॒ शं नो॒ अा श॑ आ॒ानुन॒ा च॑ हि॒मा श॑ घृ॒णेन॑ । यथा॒ शमध्च॒ञ्छमस॑द् दुरोणे तत् सूर्य द्रवि॑णं धेहि चि॒त्रम् ॥ १० ॥ शम्। न॒ । भ॒ । चक्ष॑सा॒ा।शम् । न॒ | अहा॑ | शम् । भा॒नुना॑ । शम् । हि॒मा । शम् । घृ॒णेन॑ । यथा॑ । शम् । अध्ध॑न् । शम् । अस॑त् । दुरोणे । तत् । सुर्य॒ | द्रवि॑णम् । धे॒हि॒ । चि॒त्रम् ॥१०॥ उद्गीथ० शम् सुखम् न अस्माकम् भव स्व कुरु इत्यर्थ | केन। चक्षसा दर्शनेन । शम् न अहा भवति सर्वनानुवर्थम् । सुखमग्माक बुर दिवसेन चेत्यर्थ । शम् नो भव भानुना रश्मिलक्षणेन दीप्त्या | शमू नो भव द्दिमा राज्या उदकेन घेत्यर्थ । शम् नो भव घृणेन च हिमक्षरणन च इत्यर्थ । किञ्च यथा प्रातिपदिकार्थेऽन्न प्रकारवचन प्रत्यय । यत् शम् सुखम् अध्वत् अध्वनि वर्तमानानाम् अस्माकम्, सुखमेवम् दुरोणे गृहेऽपि वर्तमानानाम् अस्माकम् असत् भवति । तत् हे सूर्य | द्रविणम् धनम् चिनम् विचित्रम् नानाजातिहस्त्यश्वरथपदाति गोहिरण्यवस्त्रधान्यादिकम् धेहि देह्यस्मभ्यम् ॥ १ ॥ येट० शङ्कर अस्माकम् भव तेनसा, शम् न दिवसेन, शम् च रश्मिना, शम् च दौत्येन, शम् औरण्येन । यथा शम् मार्गे, शम् भवति गृहे, तत् सूर्य धनम् देद्दि चित्रम् ॥ १० ॥ अ॒स्माकं॑ देवा उ॒भगा॑य॒ अन्म॑ने॒ शर्म॑ यच्छत द्वि॒पते॒ चतु॑ष्पदे । अ॒दत् पिब॑द॒र्जय॑मान॒माशि॑तं॒ तद॒स्मे श योर॑र॒पो द॑धातन ॥ ११ ॥ अ॒स्माक॑म् । दे॒वा । उ॒भया॑य । जन्म॑ने । शर्म । य॒च्छ॑त॒ । वि॒ऽपदे॑ । चतु॑ ऽपदे । अ॒दत् । पिब॑त् । ऊ॒र्जय॑मानम् । आर्शितम् । तत् । अ॒स्मे इति॑ । शम् । यो । अरूप धातन ॥ उद्गीथ० है देवा | अस्माकम् स्वभूताय उभयाय द्विमकाराय जन्मने अन्तर्णीतमत्वर्धमेतत् । जन्मप्रहण चतरेषामपि प्राणिधर्माणा प्रदर्शनार्थम् । जन्मजरामरणादिदु खनिमित्तप्राणिधर्मवते श १ व मूको २. अद्भिवि भ. ३३ दिविवि', निविशन्ति वि ४ रात्री० वि. च वि भाव भ', 'सा नाम वि. ७७ सहिम रक्षणे मूको विभ'. ६६ अभा सम