पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ ७, अ ८८ १ भातशब्दयात्र यज्ञवचन | सपर्यतिरपि परिचरणकर्मा । परिचरणेन धानानुष्ठानं रक्ष्यते । यो महान् अपरिमितगुणो यश तम् अनुतिष्ठत यूय हे ऋलिज | इत्यर्थ । शस्त्राणि च शंसत ॥ नमस्कारपूर्वक याग स्तुतिं च सूर्यस्य दुरतेत्यर्थ ॥ १ ॥ ३४०२ वेङ्कट० अभिवा सौयं । नम मित्रावरणयोः इष् महसे देवाय । तत् तम् कर्म पूजयत दूरे सन्तमपि पश्यते देवेषु जाताय मज्ञापकाय दिव पुत्राय सूर्याय शसत स्तुतिम् ॥ १ ॥ सा मा॑ स॒त्योक्तः परि॑ पातु वि॒श्वतो द्यावा॑ च यत्र॑ त॒तन॒न्नहा॑नि च । विश्व॑म॒न्यन्नि वि॑िशते॒ यदेज॑ति वि॒श्वाहापो॑ वि॒श्वाहोदे॑ति॒ सूर्य॑ः ॥ २ ॥ सा । मा॒ा । स॒त्यऽउ॑क्ति॰ । परि॑ पा॒ातु । वि॒श्वत॑ । द्यावा॑ । च॒ । यत्र॑ । त॒तन॑न् । अहा॑नि । च॒ । विश्व॑म् । अ॒न्यत् । नि। नि॒श॒ते॒ यत् । एज॑ति । वि॒श्वाहा॑ । आप॑ | वि॒श्वाहा॑ । उत्। ए॒ति॒ सूर्य॑ ॥ २ ॥ 1 · उद्गीथ० सा, सूर्यस्य तनुरित्यध्याहार्यम् खोसिद्गनिर्देशसामर्थ्यात् १ मा मामू सत्योक्ति उभ्यन्ते देवतागुणा धनया इत्युक्ति स्तुति | सा सत्या अविसवादिनी यस्या सा सध्योति यथा- भूतगुणप्राहिस्तुतिरित्यर्थ परि पातु सरक्षतु विश्वत सर्वत्र द्यावा च रश्मिलक्षणा दीसिश्च अद्दानि च यत्र यस्यां सूर्यमूतों ततनन् सतानि च विस्तीयवस्थितानि इत्यर्थ । स्तुविरेव केदला उत्तरार्धचें उपेता, नाशी । विश्वम् सधैम्' अयन् अन्यद् भूतजासम् नि विशते विश्रमार्थम् उपविशति स्वपिति चेत्यर्थ, यत् भूवनातम् एजति गच्छति परिस्पन्दते । विश्वाहा सर्वदा आप रश्मय उद्यन्ति । विश्वाहा सर्वदैव उत् एति ऊर्ध्वं इत्यर्थ ॥ २ ॥ सूर्यमण्डलस्था सर्वस्य ध्यासारो वा गच्छति सूर्य थमाभावात् । आापश्च सूर्यश्च विश्रमार्थ 'न निविशन्त' वेङ्कट० सा मा सत्योति " परि रक्षतु सर्वत । द्यावापृथिव्यौ अहोरात्राणि च यस्मिन् देशे विततानि, तत्र स्थित सर्वम् अन्यत् अस्तमिते सूर्ये नि विशते, यत् कम्पते सर्वदा । सर्वदा । उत् एति सूर्य तदिद सत्यवचनम् इति ॥ २ ॥ आप गच्छन्ति न ते॒ अदे॑वः म॒दियो नि वा॑सते॒ यदे॑न॒शैभि॑ पत॒रै र॑थ॒र्यसि॑ । प्रा॒चीन॑म॒न्यदनु॑ वर्तते॒ रज॒ उद॒न्येन॒ ज्योति॑पा यासि सूर्य ॥ ३ ॥ न । ते॒ । अदेय । प्र॒ऽदिवं॑ । नि । वस॒ते । यत् । ए॒त॒शभि॑ । पत॒रै । स्थ॒र्यसि॑ । प्र॒चीन॑म् । अ॒न्यत् । अनु॑ । च॒र्व॑ते॒ । रज॑ । उत् । अ॒न्येन॑ । ज्योति॑षा । य॒सि॒ । सूर्य॑ ॥ ३ ॥ उद्गीथ० ते तव सूर्यस्य समीप इति शेष भदव देवादन्योऽसुरराक्षसादि । कीदृश *। प्रदिव , ८ सबै सर्वम् मूको "यस्य मूकर. २. नास्ति विभ, द्रष्टे वि. ३ घ्यावाये मुका २५ मत मूको ६ गतानि मूको ७ विस्तारि अवा मूको विभ, निनिविशन्ते वि. १०. स मूको. 7 सत्यस्योकि वि मूको. ●देश मूको ९-९. निविशन्ते १२. वि . १३ कि