पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३९७ दशमं मण्डलम् सू ३६, मं ६ ] इन्द्रस्य पुरोहित ऋक स्तुतिमान् प्रस्तोता वा सामभि गीयमानै तद्वन्तम्' इन्द्र तत्रोपविष्ट सर्वत्र वा पूजयतु प्रस्तोत्रात्मना स्थित सन् । वयमपि मुप्रक्तम् सुप्रज्ञानम् अक्लिष्टत्वात् सुप्रबोधम् नोवसे अस्माकम् इइ परत्र च सुखनोवनाय मम मननीय स्तुति इन्द्र स्तुम इत्यर्थ । किंव निधीमहि स्थापयाम जातम् धीमहि इन्द्रस्य बुद्धौ यद् असाधारणम् तत् अव रक्षणम् अन्न या देवानाम् स्वभूतम् अद्य अस्मिन् प्रधानयागाइनि मृणीमहे प्रार्थयामहे ॥ ५ ॥ घेङ्कट आ सोदतु इद्र बर्हि पिचताम् इळा धन दुग्धाम् । बृहस्पति सामभि गीयमानैपूजयतु अस्मान् स्तुतिमान् | सुप्रज्ञानम् जीवनार्थम् मननीयम् धनम् नि धीमहि ॥ ५ ॥ इति सप्तमाष्टक अष्टमाध्याये नवमो वर्ग ॥ दि॒वि॒स्पृशे॑ य॒ज्ञम॒स्माक॑मश्चिना ज॒ीराध॑रं कृणुत सु॒म्नमि॒ष्टये॑ । प्र॒चीन॑रश्म॒िमाहु॑तं घृ॒तेन॒ तद् दे॒वाना॒मथो॑ अ॒द्या वृ॑णीमहे ॥ ६ ॥ दिषि॒ऽस्पृश॑म् । य॒ज्ञम् । अ॒स्माक॑म् । अ॒श्वा॒ | ज॒रऽअ॑घरम् | कृ॒ण॒त॒म् | सु॒म्नम् । इ॒ष्ट्ये॑ । प्रा॒चीन॑ऽरश्मिम् । आऽहु॑तम्। घृ॒तेन॑ । तत् । दे॒वाना॑म् | अन॑ । अ॒द्य वृणीमहे ॥ ६ ॥ उद्गीथ० दिविस्पृशम् दिवि स्प्रष्टार दिव प्रति गन्तारमित्यर्थ यज्ञम् अस्माकम् स्वभूत हे अश्विनौ जीराध्वरम् जीरमिति क्षिप्रनाम (तु निघ २,१५ ) । अध्वरमिति ध्वरति हिंसाकर्मा न प्रतिपिढौ । क्षित्र' रक्षोभि अहिंसित चेत्यर्थं वृणुतम् कुरुतम् मुम्नम् मुखम् इद्द परत्र घ सुखसाधनमित्यर्थं । किमर्थं कुस्तम् । इश्ये देवयागार्थम् । प्राचीनरक्ष्मिम् देशन् प्रति गतान · प्रत्यद्गरश्मिम् देवाभिमुखम् इत्यर्थ आहुतम् मर्यादया यावदर्थ हुतम् घृतेन आाज्येन । किंध तत् देवानाम् अव अद्य वृणीमहे ॥ ६॥ येइट० दिवि स्प्रटारम् यज्ञम् अस्माकम् अश्विनी कुस्तम् । तथा क्षिम यम् वृणुतम् सुखम् अभिरपितसियर्थम् । प्राचीनरश्मिम् च अग्निम् आहुतम् वृणुसम् घृतेन ॥ ६ ॥ १०] उप॑ ह्वये सु॒हव॒ मारु॑तं ग॒णं पा॑व॒कपू॒ष्वं स॒रयाय॑ श॒भुव॑म् । रा॒यस्पोप॑ सौश्रव॒साय॑ धीमहि॒ तद् दे॒वाना॒ामनो॑ अ॒द्या वृ॑णीमहे ॥ ७ ॥ उप 1 इ॒ये॒ । सु॒ऽहव॑म् । मारु॑तम् । गुणम् । पाकम् । ऋ॒ष्वम् । सव्याय॑ । श॒म॒ऽभुन॑म् । रा॒य । पोष॑म् । सो॑च॒न॒सय॑ । ध॒म॒हे । तत् । दे॒वाना॑म् | अ । अ॒द्य घृ॒हे ॥ ७ ॥ उद्रीय उप उपगम्याद्रपामि अम्मगण प्रतेमहादानम् माहनम् गगाम् मनो विम'. 1. वि ६.त्रिमूको विका २ वा गुको ३० पूर्व वि ७ प्रतिमहा मूरो ४-४. नारित मूको ८ देवमुपरि देरभुत्व