पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३७२ ऋग्वेदे सभाध्ये [ अ ७, भ७, ५१.. । उद्गीथ० एतानि भद्रा भद्राणि करयाणानि शोभनानि प्रोग्राणि हवींपि घ दे! | कलाशयन सर्वकालाधार परिपूर्ण अथवा परसदृश | कलायदुदवाधार! इत्यभं । अथवाइन्वर्णीत मस्वर्धमेतत् पदम् । द्रोणररशवन् ! इन्द्रवियाम कृतवन्तो ययम् हे पुरुश्रवण कुरव ऋत्विज | कुरूणागृत्विजा स्वभूतानां स्तुतीनां श्रोतः । कस्याथांय कृतवन्तो वयम् ददत मघानि स्तोतृभ्यो यष्टभ्यश्च धनाति यच्छत हवेद्वस्यार्याय एवज्शाला प्रत्युपकारार्थम् दान इत् दातेव अस्मभ्यम् इत्युभयन्त्र व्यत्येन बहुवचनम् । व स इति ते यच्छन्दोऽध्याहार्य | यो दाता प्रियो वा आत्मा स अस्तु भवतु । अयम् च सोम दाता, हृदि तवेन्द्रस्य हृदये यम् सोमम् हेतुकर्तृत्वेनाइम् विभूमि धारयामि ॥ ९ ॥ ईप्सितार्थानाम् व मधवान 1 तव स्वभूताना' हे मघवान | मघरन् । धनवन्' इन्द्र || इति चनवासीविनिर्गताचार्योद्गीयस्य कृता ऋग्वेदमाध्ये पद्मपञ्चाशोऽध्याय | शूलटकू कालहा शक्र यास्कायन ? n पातु घेङ्कट० एतानि भरनीयानि कर्माणि हे कलशकुन वियाम राजन् । धनानि ऋत्विग्भ्य । हे धनवन्त कुरुश्रवण | प्रयच्छत युष्माक सर्वदा अस्तु "दाता इन्द्र तथा अयम् च सोम हृदये यमू पीतम् अहम् विमर्मि इति ॥ ९ ॥ · 'इति सप्तमाष्टके सप्तमाध्याये त्रिंशो वग e1 सप्तमस्याष्टकस्येत्थ माधव सुन्दरीसुत । च्याप्यत् सप्तममध्यायम् इम श्रीवेङ्कटात्मज ॥ १ ॥ इति वेकटाचार्यविरचिते ऋक्सहिताव्यात्माने सप्तमाष्टके सप्तमोsध्याय !! इति ऋग्वेदे सभाप्ये सप्तमाष्टके सप्तमोऽध्यायः ॥ ३३ स्यायें वि.. दसेव मूको. ५ तुकमर्तु वि ६ वासिविनिगरोतावायेंद्रीयस्य मूको ९९ नास्ति मुको २ 3 तत् स्वभूत विक्ष ७-७ तथालेद्र विभ १४ नास्ति मूको तदा वि अ ८