पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३७० ऋग्वेदे सभाष्ये [ अ ७, अ ७ व २९. बहतुम् इदानीम् अनुशासति ध्येन उद्यते पुरपः स वस्तु । अक्षं पयो दधि घृतम् इत्यादिकमि- दानी भोतव्यम् इति प्रस्टयन्ति इत्यर्थ 1 यस्मिन् च पुग्रसमूहस्य मुख्या सम्मन्तव्या माता अभि गच्छति, यथा वाणस्य अभिगच्छति सप्तधातुः पंजायमान स्वर. ॥ ४ ॥ प्र वोऽच्छ रिरिचे देव॒यु॒ष्प॒दमेकौ रु॒द्रेभि॑र्याति तुर्वर्णः । जरा वा येष्व॒मृते॑षु दावने॒ परि॑ व ऊमे॑भ्यः सिञ्चता॒ मधु॑ ॥ ५ ॥ प्र । च॒ । अच्छ॑ । रि॒रचे । दे॒व॒ऽयु । प॒दम् । एकं॑ । रु॒द्रेभि॑ः। य॒ाति॒। तु॒र्य॑णि॑ । ज॒रा । वा॒ा । येषु॑ । अ॒मृते॑षु । धने॑ । परि॑ वा॒ । अमे॑भ्यः । मि॒ञ्च॒त॒ 1 मधु॑ ॥ ५ ॥ चेट० 'प्र रिरिचे युष्माक स्थान प्रति देवकाम होता | इन्द्र च एक. मरद्भिः सह याति क्षिप्रः । स्तुति, अपि येषु अमृतेषु धनप्रदानाय भवति, तेम्यो रक्षितृभ्य परि सिञ्चत यूय सोमम् इति ॥ ५ ॥ इति सप्तमाष्टके सप्तमाध्याये एकोनत्रिंशो वर्ग IB नि॒ध॒ीपमा॑न॒मप॑गूळ्हम॒प्सु प्र मे॑ दे॒वानो॑ व्र॒त॒पा उ॑वाच । इन्द्रो॑ वि॒द्वाँ अनु॒ हि त्वा॑ च॒चक्ष॒ तेना॒हम॑ग्ने॒ अनु॑शिष्ट॒ आगा॑म् ॥ ६ ॥ नि॒ऽघा॒यमा॑नम् । अप॑ऽगूळहम् । अप्ऽसु । प्र । मे॒ । दे॒वाना॑म् । व्र॒त॒ऽपा । आच । इन्द्र॑ । वि॒द्वान् । अनु॑ । हि । वा॒ । च॒चक्ष॑ । तेन॑ । अ॒हम् | अ॒ग्ने॒ अनु॑ऽशिष्ट । आ । अग्राम् ॥ वेङ्कट० थस्मिन् यज्ञे निधोयमानम् स्वाम् अप्सु अपगूळ्हम्' तासु अपरोक्ष वर्तमानम् प्र उवाच मे देवानाम् कर्मणो रक्षक | तदेवाऽऽद्द - इन्द्र जानन् अमे! अनु हि त्वा चचक्ष | तेन अनुशिष्ट अहम् अमे] भन आ अगाम् इति कुरुश्रवणस्य यज्ञे निधीयमानम् अभिम् आह इति ॥ ६ ॥ अक्षैत्रवित् क्षेत्र॒विदं॑ ह्यप्रा॒ाट् स प्रैति॑ क्षेत्र॒विदानु॑शिष्टः । ए॒तद्वै भ॒द्रम॑नु॒शास॑नस्य॒ोत घृ॒तं वि॑न्दत्यज॒सीना॑म् ।। ७ ।। अक्षैत्रऽवित् । क्षेत्र॒ऽविद॑म् । हि । अप्रा॑ट् । स । प्र । ए॒ति॒ । क्षेत्र॒ऽविदा॑ । अनु॑ऽशिष्ट । ए॒तत् । वै । भ॒द्रम् । अ॒न॒ऽशास॑नस्य | उ॒त । सु॒तिम् । वि॒न्द॒ति॒ । अ॒ज॒सीना॑म् ॥ ७ ॥ उद्गीध० कल्याण कमनीय सामर्थ्यम् अनुशासनस्य मार्गोपदेशस्य, उत अपि च विदति लभते ॥ ५॥ श्रुतिम् मार्ग १- १. नास्ति वि. ↑↑ "स्य ३ भूका. ४-४ नास्ति मूको ८ °त अत मूको, भिग° वि . ‡‡ मान स्वर वि अ', १५ अखद मुवि. ६. 'गूढम् विस, २-२. नास्ति वि. ७ तासि वि श्र',