पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वभूते योनौ स्थाने यज्ञास्ये धारणसमर्थे पोषणसमर्थे घ ऋग्वेदे सभाष्य घेयाख्ये या समाने सर्वदेवमाधारणे आ इत्युपसर्गश्रुते [ अ ७, अ ७, व २८. भरणे सर्वस्य जगतो कथम्मूता भागच्छन्तु । गच्छन्त्यिति शेप । उच्यते — विभ्रमाणा दृष्टारटपलम् अस्मभ्य धारयन्ता, गृहीत्वेत्यर्थे ॥ ६ ॥ 1 वेट अस्य एव इन्द्र एवा सुमति पप्रधाना भवति, यद् अभूत् प्रसा पृथिवी भूना युगा 'अप्रथयत इन्द्र पृथिवीम्' ( तु. माश ६, १, १,१५, ) इति । अपि च अस्य स्थाने बलवत सनीळा सर्वेपी साधारण धारके भ्रममाणा भवन्ति मरव अन्तरिक्ष ॥ ६ ॥ किं स्वि॒द्वनं॒ क उ॒ स वृक्ष आ॑स॒ यतो॒ धावा॑पृथि॒नी न॑ष्टत॒क्षुः । स॑त॒स्थाने अ॒जरे॑ ह॒तरु॑ती॒ अहा॑नि पूर्वीरु॒पसौ जरन्त ॥ ७ ॥ किम्। स्वि॒त्। बन॑म्। कः। ऊ॒ इति॑ | स । वृक्ष | आ॒स॒ | यत॑ । यावा॑पृथि॒वी इति॑ । नि॒ ऽव॒तक्षु । स॒न्त॒स्या॒ने इति॑ समा॒ऽन॒स्या॒ाने । अ॒जरे॒ इति॑ । ए॒तम॑नी॒ी इतऽज॑ती | अहा॑नि । पूर्वी | उ॒पस॑ । ज॒न्त॒ ॥ उद्गीथ० क्म् िखित् धनम् किम् पुन दुपादानकाष्ठ मृत्पिण्डस्थानीयम् । अस्य प्रभस्य प्रविवचनम् सामर्थ्यात् प्रधानमिति द्रष्टव्यम् तस्योपादानकारणत्वात् । क उस वृक्ष आस कश्च पुन स मूलकारण वृक्षः पृथिवीस्थानीय व्यस्थाचयव प्रधानम् उपादानकारणम् । अस्य प्रतिवचनं सामर्थ्यात् परमात्मा तस्य मूलकारणत्वाद् । यन उपादानकारणाद् मूलकारणाच यावापृथिवी निष्टतष्क्षु । तक्षति करोतिकर्मा निष्कृष्य कृतवन्तो देवा विश्वसृन । कीदृश्यो पायावृथिव्यौ । सन्तस्थाने सम्भूय स्थिते सुप्रतिष्ठित वेत्यर्थ, अजरे जरावर्जिते इतऊती इस एभ्य प्रकृतेभ्यो देवेभ्य ऊति अवन रक्षण ययोस्ते इसऊती 'देवरक्षिते इत्यर्थ ' अथवा इतश्चेतश्च गतिवृद्धि- र्या ययोस्ते इतऊती सर्वतो गढे वृद्धे वेत्यर्थ । अहानि पूर्वी अनादिकालप्रवृत्ता उपस घनिष्टषक्षु देवा | य एव सामर्थ्ययुक्ता देवा, वान् सर्वे स्तोतार जरन्त ', , स्तुवन्तीत्यर्थ ॥ ७ ॥ जात, यस्माद् बेङ्कट० किम् खित् अरण्यम्, क वा वृक्ष स आस, यस्मिवरण्य स वृक्ष वृक्षाद् इमे द्यावापृथिथ्यौ निष्टतक्षु । ते इमे द्यावापृथिग्यौ सह तिष्ठन्त्यो जरावर्जिते इतऊती | स्माद् बक्षण ययो वृक्षात् से तथोक्ते । भहानि यही च उपस | ते द्यावापृथिव्यौ सुवन्ति स्तोवार 1 ते कुरुत प्रादुर्भूत इति ॥ ७ ॥ नैतार॑दे॒ना प॒रो अ॒न्यद॑स्त्यु॒क्षा स द्यावा॑पृथि॒वी बि॑भर्त । त्वच॑ प॒वित्र॑ कृणुत स्व॒धावान् यदीं सूर्य न हरितो वह॑न्ति ॥ ८ ॥ १ "देवासा' मूको २. भरण भरणे वि अ ३. आग मूको. ५. "स्थाय वि अ, 'स्थान वि t 'वचनमानसम्मसि | इतकनी इनभ्य प्रकृत्रेभ्यो देवेभ्य ऊतौरवन रक्षण वयोस्ते इतकती मूको ९९ वेरक्षित वेत्यर्थः भूको. ४४. "वचनसाम' मूको. मजरे जरावर्जिते । ८ ऊती मूको. सुप्रतिष्ठिने वा इत्यथ ७ नाहित भूको.