पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३०, मै १० ] दशमं मण्डलम् ३३५९ , गच्छति कमांडगभायं प्रतिपद्यते, तम् मसरम् मदयिवारम् इन्द्रादिदेवाना तर्पयितारम् इन्द्रस्य पान प्राधान्येने द्वेण पातव्यम् ऊर्मिम् उदकसह्‌घातम् प्र हेत प्रगमयत प्रेषयतास्मद्यश प्रत्यङ्गभावाय मदच्युतम् मदस्य थ्योतयितारम् उत्पादयितारमित्यर्थ औशनम् सोमेन सह मिश्रीभवितु कामयमानम् नभोजाम् नभसि आकाशे अन्तरिक्षे वृष्टिरूपेण जातम् परि सर्वत नितन्तुम् त्रयाण सवनाना वनितार विस्तारयितारम् विचरन्तम् विविध यशपात्रेषु गच्ठतम् उसम् उत्स्यन्दनम् उरसप्तार' देवान् भरयूवं गन्तारमित्यर्थ ॥ ९ ॥ बेङ्कट० तम् द्दे सिन्धव ! मदुकरम् इन्द्रस्य पातव्यम् ऊर्मिम् प्र हिणुत । य उभे द्यावापृथिव्यौ प्रेरयति तस्मा इन्द्राय अपित शत्रुमदस्य च्यावकम् कामयमानाना हितम् उदकात् जातम् परि भैरव ग्रयाणा लोकाना तनितारम् विचरन्तम् उदुकानाम् उत्सम् ॥ ९ ॥ आ॒यवे॑तती॒रथ॒ नु द्वि॒धारा॑ गोषु॒युषो॒ो न न॑य॒वं चर॑न्तीः । ऋषे॒ जन॑त्र॒ीर्भुव॑नस्य॒ पत्नी॑र॒पो व॑न्दस्व स॒वृध॒ः सयो॑नीः ॥ १० ॥ आ॒ऽवर्षैतती । अध॑ । नु । द्वि॒ऽधारा॑ । गोषु॒ऽयुप॑ । न । नि॒ऽय॒वम् । चर॑न्ती । ऋषै। जनि॑त्रौ । भुव॑नस्य । पत्नी॑ । अ॒प । च॒न्द॒स्य॒ । स॒ऽवृध॑ । सऽयनी ॥ १० ॥ अथवा उद्गीथ० आवईतती आवृत्ता अस्मदभिमुखीभूता अध अथानन्तरम् नु क्षिप्रम् द्विधारा द्विशब्दोऽन किमिव । गोपुयुध न गोपु वृष्टिलक्षणासु अनेकत्वमात्रवचन | अनेकधारा इत्यर्थ । अप्सु निमित्तभूतासु मेघेन सह युध्यत इति गोपुयुद् इन्द्र । तस्य यथा वृष्टिलक्षणा भाप अपर्यन्तधारा एवम् । नियवम् निश्चयेन मिश्रणोय सोम प्रति चरन्तो गच्छन्ती । नियवशब्देन यवलूनपादमुच्यते । लुप्तोपम चैतत् पदम् । घरतिरपि भक्षणार्थं । यथा यवलू- नपाद गारन्ती चन्द्रते कश्चित् एव यवलूनपादस्थानीय सोम चरन्ती हेतुभावन सञ्चूर्णयन्ती व दस्त्र भणम स्तुहि वा त्वम् हे ऋषे कर्मणा द्रष्ट यजमान । कीदृशीरप । उच्यते - जनित्री जनयित्री | कस्य भुवनस्य सर्वस्य लोकस्य । पली पालयित्रीश्च सदध सह सोमस्य वर्धयित्रो सयोनी सोमेन सह समानस्थाना ॥ १० ॥ एकधना अप वेङ्कट० आवर्तमाना अपि च द्वयोर्लोकयो धारयित्री १० गोनिमित्तम् युध्यमाना इव सेना अभिमुख सञ्चरन्ती स्वम् ऋषे!" "जनयित्री इव" भुवनस्य पालयित्री सहवृद्धा संस्थाना बन्दस्व अप ॥ १० ॥ स इति सप्समाष्टके सप्तमाध्याये पञ्चविंशो वर्ग ३ ॥ उत्स पैनार मूको गुको ६ गोकुयद् मूको १०. 'त्री विस' 'त्रि वि १३१३० नास्ति मूको. न ४२० २ 'निमूहो ४ अविवि भ ८ वर्षपितु मुको ९ १२ १२ नास्ति वि. ३पीजय मूको ७. मिश्रयणीय मुको ११ ॠषे वि ५ आवतोः समास्तान मूको ↑ "श्री वि.