पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स युष्मभ्यम् प्रयच्छतु अच सोमम् रसव-तम् सुनुत ॥ ३ ॥ ऋग्वेदे सभाष्ये सपूतम् हविष्यम् ऊर्मिम् । यो अ॑नि॒ष्मो दीर्दयद॒सन्तयं विप्रोम ईळते अध्व॒रेषु॑ । अपो॑ नपा॒ान्मधु॑मतीर॒पो ा याभि॒रिन्द्रो॑ौ वावृ॒धे वी॒र्या॑य ॥ ४ ॥ तथा 1 य । अ॒नि॒ध्म । दाद॑यत् । अ॒प्सु । अत | यम् । निस | | अ॒रेषु॑ । अपा॑म् । न॒प॒ात् । मधु॑ऽमती | अ॒प | ा । या । इन्द्र॑ | ब॒धे | वी॒र्या॑य ॥ ४ ॥ [ अ ७, अ ७ व २४. सति तस्मै देवाय अतः उद्गोध० उत्तरार्धस्य प्रत्यक्षकृतत्वाद् एकवारयताये युष्मग्छन्दैन समानाय भवच्छन्द प्रथमेऽर्धचेंऽध्या हाये । य अनिन्धन भवान् अपा नपात् अनिम दीइयत् दीप्यते अप्सु मेघस्थानामपा मध्ये, यम् च भवन्तम् शर्मा नपातम् विप्रास मधाविन ऋत्विग्यजमाना ईळते स्तुवन्ति अध्वरेषु यज्ञेषु सस्त्र हे अपाम् नात् । मधुमती मधुस्नादयुक्ता अप वृष्टिलक्षणा दा देहि अस्मभ्यम्, याभि अभि वसतीजकधनारूपाभि सोमन मिश्रिताभि इन्द्र चवृधे वर्धते चोर्याय चीरक्मण, वृत्ररधादिकायें कर्तुमिस्य ॥ ४ ॥ घेङ्कट० य अग्नि काटवर्जित दीप्यत उदकेषु, यम् च मेधाविन स्तुपति यज्ञेषु, स त्वम् अपाम् नपात्! रसवती अप प्रयच्छ, याभि इन्द्र वर्धते चीरक्संकरणार्थम् ॥ ४ ॥ १या (१०,१९) व्यारयाता द्र मूको विभ याभि॒ः सोम॒ो मोद॑ते॒ हपै॑ते च कल्या॒ाणीभि॑र्य॒व॒तिभि॒र्न मयैः । ता अ॑धयो॑ अ॒पो अच्छा परे॑हि॒ यदा॑सि॒ञ्चा ओष॑धीभिः पुनीतात् ॥ ५ ॥ थाभि॑ । सोम॑ । मोद॑ते । हप॑ते । च॒ । क॒ल्याणभि॑ । य॒न॒तिऽभि॑ । न । मये॑ । ता । अ॒ध्व॒र्यो॒ इति॑ । अ॒प । अच्छे । परा॑ । इ॒ह । यत् । आ॒ऽसि॒ञ्चा । ओष॑धीभि । पुनीतात् ॥ उद्गीथ० चतुर्थ पाद पूर्व व्यारयेय पश्चात् यथाक्रम नय पादा ब्यारयेया। यत् यदा आसिश्चा मर्यादया सिञ्चसि अधिषवणचर्मस्थितस्य' सोमस्याऽभिवूयमाणस्योपरि प्रक्षिपसि अप, यदा व ओषवोभि पुनीतान्। ओषधिरज सोम उच्यते। बहुवचन चाऽवयवापेक्षम् । यदा व सामन सह दशापवित्रे पुनासि अप, तदा यामि अद्भि वसतीवर्येकधनारूपाभि सह सोम मोदते हृष्यति हर्षते च पुनरक्तपरिजिद्दीपैया अन्तर्णीतभृशार्थोऽन हृष्यतिर्दृष्टव्य | अत्ययं हृष्यति च । किमिव । कल्याणाभि युवतिभि न मर्य यथा कमनीयाभि यौवना न्विताभि स्त्रीभि सह मनुष्य कश्चित् अत्यर्थ मोदत, एवम् । ता अप अच्छ आप्तुम् आइतुम् परा इदि जलाशय गच्छ व ह अध्वर्यो । ॥ ५ ॥ बेङ्कट० यामि सोम मुदितो भवति हृप्यति च कन्याणीभि युवतिभि इव मनुष्य ता ? ५ किञ्चिद मूको बत्र मूको ३ "चर्मस स्यवि, चमसात्य वि, चमस स ६ मुनिता वि* क्ष, मृतो वि ७ दीभि वि