पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झू २९, म ७ ] दशमं मण्डलम् ३३५३ वेङ्कट० निर्माग्यो हेक्षिम सयेन्द्रेण सुटु निर्मित प्र । सदेनाऽऽह- द्यावापृथिव्यौ तव शत्रूणां मज्जकेन' कर्मणा निर्मिते इति । वरणीयाय तुभ्यम् वसतीवरीभि युक्ता अभिपुता स्वदनार्थम् भवन्तु, पानाय तानि सुतानि, पानाय मधूनि इति ॥ ६ ॥ आ मध्व अस्मा असिच॒न्नम॑त्र॒मिन्द्रय पूर्ण स हि स॒त्यरा॑धाः | स वा॑वृषे॒ वरि॑म॒न्ना पृ॑थि॒व्या अभि ऋत्वा नर्यः पौंस्यैश्च ।। ७ ।। आ । मध्वं॑ । अ॒स्मै॒ । अ॒से॒च॒न् । अम॑त्रम् । इन्द्रा॑य । पूर्णम् । स । हि । स॒त्यरा॑धा । स 1 व॒वृधे । चारैमन् । आ । पृथिव्या । अ॒मि को | नये । पौंस्यै । चु॥ ७ ॥ उद्रीय अस्मै इन्द्राय अथेन्द्र सार्थम् आ असिचन आभिमुख्येन स्थित्वा परया भक्त्या सिक्तवन्त भनौ प्रक्षिसवन्त ऋविज मध्व मधुररसस्य' सोमस्य पूर्णम् अमत्रम् ग्रहचमसा दकम् । कस्मात् सिक्तवन्त । यस्मात् स इन्द्र सत्यराधा सत्यधन यनमानेभ्यो दातव्यस्वेनाऽवि सवादिधन इत्यर्थ । तन च पात्रेणानी सिक्तेन तृप्त सन्स इन्द्र नये नृभ्य हित मधे वृद्धवान् वरिमन् वरिम्णा शरीरस्योस्त्वेन था सयौदया प्रमाणेनेत्यर्थ । कस्य । पृथिव्या पौंस्य च बड़े अभि वृद्धवान् बत्वा कर्मणाच रसानुप्रदानवृत्रवधादिकन' प्रज्ञया चा श्वेत्यर्थ ॥ ७ ॥ डेङ्कट० सोमस्य पूर्णम् अमनम् आ असेचन् अम्मै इद्राय | स हि सत्यधन अभिवर्धते विस्तीर्ण स्थाने अन्तरिक्षस्य प्रज्ञानेन नृहित' बीयँ च युत ॥ ७ ॥ व्या॑न॒ळन्द्र॒ पृत॑ना॒ा' स्वोज॒ा आस्मै॑ यतन्ते स॒ख्याय॑ पू॒र्वीः । आस्मा रथं न पृत॑नासु तिष्ठ॒ यं भ॒द्रया॑ सुम॒त्या च॒ोदया॑से ॥ ८ ॥ नि । आ॒न॒ट् | इन्द्र॑ । घृ॒त॑ना । सु॒ऽओजा॑ । आ । अ॒स्मै॒ । यत॒ते॒ । सख्याय॑ । पू॒र्वी । आ । स्मि॒ । रथ॒म् । न । पृत॑नासु । ति॒ष्ठ (न् । स॒द्रय। सुया या ॥८॥ उद्दीध० सर्वप्रकारया वृद्धया वृद्धश्य सन् इन्द्र खोना सुबल यि आनट व्यामोति पृतना समामान | भप्रतिइन्यमान सहप्रामेषु शत्रु नयतीत्यर्थ । किस पूर्वी पूर्वशरदोऽग्र उत्कृष्टवाची । उत्कृष्टा शत्रु सेना प्रभवत्य सम्मे अस्य द्रस्य भरयाय सतिभावाय सविलक्षणाय आयतन सन्धि कर्तुमितीत्यर्थ । उत्तरार्धच प्रत्यक्षतत्वाद् भिस वाक्यम् । रम इति पदपूरण नशब्द पुरम्हात् प्रयुक्तोऽपि तनाशब्दस्य सामध्यदुप माधीय | अस्मद्यश प्रत्यागन्तु रा स्वरथम् आतिथ महतादरेण पृतनामुन यथा समा 2. अजफेन विरा, अशन रद्रस्याय वि. ५ श्चिन्त हो. ९ निदि भ पराभूको ६ २ तमूको मधुरस्त्र विभ ३ तामूझे ४विभः अमे असावयूको ८. "नुप्रोन वि 13