पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ ७, अ ७, व १९ अ ३३४३ ऋग्वेदे सभाध्ये वेङ्कट० तदुदकम् तव स्वभूत जीवकम् मनुष्याणाम् अपि तद् अस्मभ्य प्रयच्छ । मा खलु एताह जीवकम् उदकम् अप गूह समनुष्ये अस्मिन् लोक । अथ परोक्षम् आह-सोऽयं सर्वम् आविष् करोति, गूहते उदकम् । स पाद अस्य निर्णेक्तु सम्प्रति न मुच्यत इति । अत्र निरुक्त (५१९) गूढ सूक्क निरूपणीयम् इति ॥ २४ ॥ 4 " इति सप्समाष्टके सप्तमाध्याये एकोनविंशो वर्ग ॥ [ २८ ] १ इन्द्रस्नुपा वसुक्रपत्नी ऋषिका, २,६,८,१०,१२ इन्द्र ऋषि ३, ४, ५, ७, ९, ११ ऐन्द्रो वसुक्र ऋषि | २, ६, ८, १०, १२ ऐन्द्रो वसुक्रो देवता, १३, ४, ५, ७, ९,११ इन्द्रो देवता निष्टुप् छन्द " विश्वो॒ो ह्यन्यो अ॒रिरा॑ज॒गाम॒ ममेदह श्वशुरो ना जंगाम । जक्षीयाद्धाना उ॒त सोमै पपीयात् स्वशितः पुन॒रस्तै जगायात् ॥ १ ॥ निश्च॑ । हि । अ॒न्य । अ॒रे । आ॒ऽज॒गाम॑ । मम॑ । इत् । अह॑ | अयु॑र । न । आ । जगाम । क्षीयात् । धाना । उ॒त । सोम॑म् । प॒पी॒यात् । सु॒ऽओशित । पुर्न । अस्त॑म् | जुगायात् ॥१॥ ! उद्गीथ० उत्तर सूक्तम् "विश्वो ह्यन्य इति द्वादशर्चमैन्द्र वसुक्र एव ददर्श । स्वयज्ञ * प्रति शीघ्रमनागच्छति वायौ वसुक्र इन्द्राय सोपालम्भ कथयति । हे इन्द्र | तुभ्य कथयाम्यहम् - विश्व हि अस्य अन्य अरि आजगाम सर्व एवान्य ईश्वर कर्माह देवलक्षण श्रीजगाम यज्ञमागत | कस्ताई भागत । उच्यते - मम इत् अहं श्वशुर न आ जगाम ममैव वसुक्रस्य श्वशुरो वायु नागत । यद्यागच्छत् जक्षीयात् भक्षयेत् " धाना उत अपि च सोमम् पपीयात् पियेत् स्वाशित सुभोजित पिवत् । स्त्राशित सुनृप्त पुन भूय अस्तम् स्वगृहम् जगायात् गच्छेत् । त्वञ्च सर्वेश्वरः तस्मात्तव कथित मयेतीन्द्रस्य स्तुतिरेव जायते ॥ १ ॥ वेडट० "विश्व हि अय" निर्गन्ता आजगाम मम एव श्वञ्चर कश्चित् न आ जगाम इति वृद्धभ्य एवं अवगन्तव्यम् । यदि तु स्नुपाया वचनम्, इन्द्र श्वशुरो भवति । सर्वेपूपस्थितेषु इन्द्रो भक्षयतु धाना, अपि च सोमम् वियतु । स्वाशित घ सन् १४ पुन स्वगृह गच्छतु ॥१॥ स रोरु॑पद् वृष॒भस्त॒ग्मभू॑ो वमि॑न् तस्य॒ वरि॑म॒न्ना पृ॑थि॒व्याः । विश्वे॑ष्वेनं वृ॒जने॑षु पामि॒ यो में कुक्षी सुतसो॑मः पू॒णाति॑ि ॥ २ ॥ ७ १ अपि च विभ. २. ताइक् चि ३. नास्ति वि ४.४. सवाद मुको छम् वि' अ', ६६ नास्ति मूको समझ मूको १० ज० वि भ 11-11 नास्ति १९. निधन भ १५. सन् विम सत् वि ८. बायो मूको. १२. नारित वि ५. बादि ९९ सोपलम्भ करोषयति १३ दिइ वि