पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाध्ये [ अ ७, अ ७, व १९. ३३४० उद्गीथ० वृक्षेत्रक्षे | 'अथापि तद्धितेन कृत्तवन्निगमा भवन्ति ( या २, ५ ) इति वृक्षविकारो धनुरन वृक्ष इत्युच्यते । ऐश्वर्ययोगादिन्द्रस्य सङ्क्रामकाले बहुबाहुस्था नेकधनुट्वे सति वीष्ठावचनमुपपद्यते । वृक्षेवृक्षे वृक्षविकारे धनुषिधनुषीन्द्रय स्वभूते नियता 'यमु बन्धने' निबद्धा आरोपिता सती मीमयत् 'मोमयतिः शब्दकर्मा (या २, ६ ) | शब्दं करोत्याकृष्यमाणा सती गौः 'यथापि ताद्धितेन कृत्मचनिगमा भवन्ति । गव्या गोविकारस्नायुमयी ज्या गमयित्री वा शराणाम् । ततः घ ज्यात. ततो वा शब्दकरणाद् अनन्तरम् वयः पक्षिसदृशाः गग्तारो वा इषनः प्र पतान् प्रपतन्ति शत्रूनू प्रति । कीदृशा. पुरुषादः शत्रुपुरुपाणामत्तारो मारविवार इत्यर्थः । अथ एतस्माच कारणात् इदम् विश्वम् सर्वम् भुवनम् भूतजातम् भयाते इन्द्राव बिभेति इन्द्राय इन्द्रार्थम् सुन्चत् सोमाभिपर्व कुर्वदपि ऋपये च शिक्षत् ऋपिदेश कर्मणाम् ऋत्विक् तस्मै च दक्षिणां दददपि सोमयागं कुर्वदपि किमुता- न्यदित्यर्थः ॥ २२ ॥ वेङ्कट आत्मधनुष इयं स्तुतिः । इन्द्रधनुष इति अपरे । वृक्षमयेवृक्षमये धनुपि सम्बद्धा मौर गच्या ज्या शब्दं करोति । तस्मात् धनुष पुस्पाणाम् अत्तारः पक्षिणः पतन्ति इषवः । एतस्मात् कारणात् सर्वम् इदम् भूतजातं विमेति । विभ्यत् च इन्द्राय सोम सुनोति, महाम् च धन प्रयच्छति इति ॥ २२ ॥ दे॒वानां॒ां माने॑ प्रथ॒मा अ॑तिष्ठन् कृ॒न्तवा॑देपा॒मुप॑रा॒ उदा॑यन् । त्र्य॑स्तपन्त पृथि॒वीम॑नु॒पा द्वा वृकं वहत॒ः पुरी॑षम् ॥ २३ ॥ दे॒वाना॑म् । माने॑ । प्र॒य॒मा । अ॒ति॒ष्ठ॒न् । कृ॒न्तत्रा॑त् । ए॒प॒म् । उप॑राः । उत् । आय॒न् । त्रय॑ः । त॒प॒न्ति॒ । पृथि॒वीम् । अ॒नुपाः । द्वा । वृथ॑कम् | बृ॒हतः । पुरी॑ष॒म् ॥ २३ ॥ उद्गीथ० देवानाम् माने प्रथमाः अतिष्ठन् जगत्स्थितिहेतुभूतोदकाधारभूतत्वात् 'सर्वस्मात् पूर्व तावदेते' सृष्टा इत्यये । क एते। मेघा । कुत एतदवगम्यते । परस्मिन् पादे तेषामन्वादेशात, भाष्ये च 'मेघा एव माध्यमिका देवगणा:' (तु. या. एक च) इत्युक्त्वात् । सृष्टानाच सतामेषां मेघानां कृन्तनात् इन्द्रवज्रेण विकर्तनात् छेदनातू उपरा उत् आयत् उपरा मेघाः । वास्थ्यादत्र ताब्देन आप अध्यन्ते । मेघस्था आप उत्पन्नाः घृष्टिभावेन भूमो पतिता इत्यर्थः । पतितासु च तास्वप्सु इन्द्रादेशात् पर्जन्यो वायुरादित्य इत्येते नयः वर्षशीतोष्णै तपन्ति सन्तापयन्ति पाचयन्तीत्यर्थ.. पृथिवीम् अग्र वात्स्यात् ताच्छन्धम् पृथिवीस्था ओपधीरित्यर्थ, अनूपाः १० श्रानुपूर्येण वप्तारः प्रकरिवार." प्रक्षेप्तार इत्यर्थः । पाचितासु चौषधीपु द्वाद्रौ वास्यादित्यो वृचूकम् भूमिस्थमुदकम् वहतः आदित्यमण्डलं प्रति बाहयतः । वायुः शोषयन् आदित्य रश्मिभिरादानः । कीदृशमुदकम् । पुरीषम् भीणयितृ पूरयितृ वा सर्वस्य, मद्वित्यर्थः । 1. मनुवृक्षमये वि अ. २. गोः मूको. ५. विधर दि . ६. नारित जि ३०३. पनम्मिावि अ. ४. धर्म वि ७. या. ( २,२२ ) व्याख्यातचरेयम् ऋग् द्र. C-s. A को ९.को. 10. नारित मूहो. 31. प्रहरितारः मूको.