पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २७ मे १८ ] दशम मण्डलम् २२३७ - वेङ्कट० ते वीरा मै इन्द्राय पोवानम् मेयम् अपचन्त । अथ परोक्षम् आह— केचन अक्षाः देवनस्थान प्रति निक्षिप्ता आसन् इति। अन्तरिक्ष अपि ततो मस्त आइ । अथ द्वौ देवो तै सन्तर्पितो अन्तरिक्ष स्थिता काजन धनुम् केन शोधकेन रश्मिनायुक्त पुनन्तौ चरत इति इन्द्रवायू चदति माध्यमिका वाच शोधयन्तौ ॥ १७ ॥ निक्रश॒नासो विष्षि॑ञ्च आय॒न् पचा॑ति॒ नमो॑ न॒हि पक्ष॑द॒र्धः । अ॒यं मे॑ दे॒वः स॑वि॒ता तदा॑ह॒ ब्र॑वन्त॒ इद्व॑नवत् स॒पर॑न्नः || १८ ।। ! चि। नो॒ोशनास॑ । विष्व॑श्च । आ॒य॒न् । पच॑ति । नेम॑ । न॒हि । पक्ष॑त् । अर्ध । अ॒यम् । मे॒ । दे॒व । सवि॒ता । तत् | आह॒ | द्रुडअन्न | इत् । नत् । स॒पि॑ ऽन्न ॥ १८ ॥ उद्गीथ० वि कोशनास प्रजापति पितर विविधमाह्वयन्त विष्वञ्च भानागतय नानापूजना वा आयन् आगता, प्रजापते सकाशात्पन्ना इत्यर्थ । के अङ्गिरस सर्वा प्रजा वा उत्पद्य पचाति प्रजापत्य यज्ञेषु हवींषि पचति नम अङ्गिरसा सबैप्रजाना वा अर्ध । नहि पक्षत् न पचति अर्ध । तदेन सर्व केन तत्र कथितमिति चत्, उच्यते-अयम् देव सविता सर्वस्य प्रसविताऽऽदित्य प्रजापतिर्वा मे मम तत् एतत् सर्वं यथोक्तम् आह कथित चानू । किञ्च द्रवन इत् दान सपिरेन च अनिरपि वनवत् दविवेहनद्वारण प्रजापति वनति सम्भजते ।। १८ ॥ चैङ्कट से क्रोशन्त नानादिक्का वि' गच्छन्ति । क इत्याह पचाति इति । कश्चित् अर्ध इन्द्राय पक्तव्य पचति । नहि पचति अन्य अर्धेपु" धीरेषु अन्येषु वा मनुष्यपु सदिदम् उत्तम् " ~ 'सप्त चौरास " १०, २७, १५ ) इत्यादिकम् । मह्यम् अयम् दव सविता आई । तत् कर्म भजत पचतू पक्तव्यम् तदपि सविता एव थाइ १२ ११ तथा दान च घृतोऽसि इति ॥ १८ ॥ अप॑श्यं॒ ग्रामै॒ वह॑मानमा॒ाराद॑च॒क्रया॑ स्व॒धया व } सिप॑क्त्य॒र्यः प्र यु॒गा जना॑ना स॒द्यः शि॒िश्वा प्र॑मन॒ानो नवी॑यान् ॥ १९ ॥ 1 अप॑श्यम् । ग्राम॑म् । वह॑मानम् । आ॒रात् । अच॒त्रया॑ । स्व॒धया॑ । वर्तमानम् । सिस॑ति । अ॒र्य॑ । प्रयु॒गा | जना॑नाम् । सय । शिक्षा | प्र॒ऽमिना॒ान | नवी॑यान् ॥ १९ ॥ उद्गीथ अपश्यम् आगमेनार्येण वा ज्ञानेन साक्षाद्वा दृष्टवान् अहमस्मि यमुक प्रजापतिरूपमिन्द्रम् | किं कुर्वत इटवानस्मि -- उच्यते । प्रामम् भूतसहातम् वहमानम् प्रापदन्तम् सृजन्तमित्यर्थ । ११ नाहित वि. २ आई वि, भाग दि ५ पनि वि ६ सर्पिर सर्प मूको १० नास्ति वि अ. ३३ सोचन्तरि वि' अ. fa' or विवच्छनिदिए ९ अये दि' अॅ. १३प्रावि धूर्तनो वि. U तानावा मुको 13 माम् वि मा ४५ केनरगाधकेन ८ पिरि १२ ३ मूको.