पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७, मं ८ ] दशम मण्डलम् ३३२९ सवै मानदित्यादौ परोक्षनिर्देशे प्रत्यक्षीकरणायमेवाध्याहर्तव्यः । वि इति वैविध्ये | उ इति चायें । भायुरिति जीवितमुच्यते । 'आनट्' ( निघ २, १८ ) इति व्याप्तिकर्मा । विविधयायुर्भवानिन्द्र प्रामोति, १९१ महाभूतसम्हाच जीवतीत्यर्थ । दर्पत् नु 'द विदारणे' । 'पसन्बहुल लेटि' (पा ३१, ३४ ) । नु इति क्षिप्रायें । शत्रु वज्रेण विदारयति च क्षिम भवानिन्छ । पूर्व जगत स्थितरिन्द्राधीनत्वात् सर्वस्माजगत पूर्जमातश्य भानिन्द्र इत्यर्थ । अपर मु दर्षन् अपरशब्दोऽन्यवचन । नु इति प्रतिषेध । अन्यो न विदारयिता भवन्तम् इन्द्रम् भवानच सर्व शत्रुजात हिनस्तीत्यर्थ । किश य भवान् इन्द्र अस्य रजस त्रैलोक्यस्य पारे परत परमसूक्ष्मवायुरूपेण समष्टिव्यटिसृष्टिकारणात्मना स्थित्वति शष, विवेष व्यामोति सर्वत तम् भवन्तमिन्द्रम् न परि भूत अभिभवितु न शक्नुत इत्यर्थ | अपि द्व , के । सामर्थ्याद् द्यावापृथियो । कोशी | पदस्ते । 'पूङ् गतौ इत्यस्य धातोरोणादिक अस्तप्रत्यय परत ॥ ७ ॥ र बेङ्कट० मानुर्भवसि एव स्व काले सिम्बसि व उद्केन पृथिवीम् । तद्गन्तरम् अन्नम् चा भवति । परोक्ष शेषः। 'सोइयम्' इन्द्र पूर्व मेघ विदारयति, तथा अपर सर्वदा विदारयति । द्वे रजसी तम् महान्तम् न परि भवत य इन्द्र अस्य रजस पारे विवेष व्यासो भवति अन्तरिक्ष इति ॥ ७ ॥ गावो यवं प्रयु॑ता अ॒र्यो अ॑क्ष॒न् ता अपश्यं स॒हपाश्चर॑न्तीः । हवा॒ इद॒र्यो अ॒भिः समा॑य॒न् किय॑दास स्वप॑तिश्छन्दयते ॥ ८ ॥ नाव॑ । यज॑म् । प्र॒ऽयु॑ता । अयं | अक्षुन् । ता | अपश्य॒म् । सहगौपा । चर॑न्ता । हवा॑ । इत् । अ॒र्य॑ । अ॒भित॑ । सम् । आ॒यन् । किय॑त् । आ॒सु | स्वऽप॑ति । छुदयते ॥ ८ ॥ उद्गीथ० 'पर्यास होई सर्व प्रतिष्ठित गच प्राणिति राम न' ( मारा १४, ४, ३, ५) इति वचनात् सर्वस्य जगत स्थितिनुभृता या गाव प्रयुता परस्परेण सहभूता अर्थ स्वाधिकार प्रति गन्ज्य गवम् मद्दृष्टिननितयत्रादिघासमित्यर्थ, अक्षन् भवति भक्षयन्तीति एवम्भूता ता गा सहगोगा गोपालकेज सहिता चरती घास भक्षयन्ती अहम् अपश्यम् पश्यामि परया प्रीत्या | दृश्यमानाश्च सा गाव हवा वाहनशेहनार्थमाद्वानादा | इतू इति मदपूरण अय स्वाधिकार प्रत्यागन्त्र्य अभित सर्वत सर्वाभ्यो दिग्भ्य इत्यर्थ सम् आयन् समित्येकोभावे । एकोभूय यूथत आगच्छन्त्यहन्यहनि गृहान् प्रति तृप्ता सत्य । आगतासु गोषु वियत् अपि क्षीर यथास्वरूपम् स्वपति स्वासाखासा गया स्वामी छन्दयात दोग्धु कामयत मदर्थ दान्धीत्यर्थ । इन्दाय गाव आशिरं दुदुह वज्रिणे मधु । यत् सीमुपहर विदत्' (ऋ८,६९, ६ ) इति वचनात् । 'अथवा या गाव स्वाधिकार प्रति गय प्रजा ब्राह्मणाद्या यव मद्दृष्टिजनित परस्परेण सहभूता अक्षनू भति, ता गवाख्या अहम् यवाद्यन्नम् भ्युता प्रमिश्रिता १-१ यप् दि भ. २२ इन्द्र वि सायणानुसारिणी ८. मासु मूको ३ रजनी मूको ५५ आर्यस्याधि मूको ६ मध्यगन्त्य वि स प्रत्यगन्य वि ९९ अथमा या विस, अपना वि. नास्ति मूको पूर्ति . ● ग्रशन् वि