पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तू ०७५] दशमं मण्डलम् यत् । अज्ञतेषु । नृ॒जने॑षु । आस॑म् ।। स॒त । म॒घन । मे॒ । आ॒स॒न् । जि॒नामि॑ १ वा॒ा । इत् । क्षेमे॑। आ । सन्त॑म् ॥ अ॒भुम् । म । तम् । अ॒णाम् । पर्व॑ते । प॒द॒ऽगृह्य॑ ॥ ४ ॥ उद्गीथ० यत् यदा शरीरशास्वत ' परिमाणतश्चाऽपरिझातेषु पूजनेषु सङ्ग्रामेषु आसम् उपत्रिशामि पदार्थमुपतिष्ठामीत्यर्थ सदा विश्वे सर्वे मां प्रति माप्ता मघवान हविर्धनेन तपोधनेन च धनवन्त ऋषय सत मे ममेन्द्रस्य समीपे आसन उपविशन्ति वीर्य हृदूध्यर्थं मा स्तुवन्तस्ति सन्तीत्यर्थ I किस जिनामि वा जयाम्येव, नान साय इतू इति पदपूरण | क्षेमे जगत्पालननिमित्ते आ सन्तम् । श्राऽभीत्येतस्य स्थाने । सर्वमभिभवन्तमित्यर्थ । आभुम् महान्त शत्रुम् । अस्तु *मत्तो न्यून, तम् प्र क्षिणाम् प्रद्दिन स्मि प्रक्षिपामि पर्वते गिरौ पादगृह्य पादे गृहीत्वा ॥ ४ ॥ पेट मम सर्व धनरन्त ६० यदा अहम् भज्ञातेषु प्रतिति उपस्थितेषु शत्रुयरेषु आसम, तदानीम् सत्र सहाया भनन्ति । इन्स्येव व मम पाटनीये राष्ट्रे भवन्तम् आभुम् शत्रुम् आहन्तारम् | प्रहन्मि घटमिव तम् शिलाया पाढ़े गृहीत्वा ॥ ४ ॥ न वा उ॒ मा॑ वृ॒जने॑ वारयन्ते॒ न पर्व॑तास॒ो यद॒हं म॑न॒स्ये॑ । मम॑ स्व॒नात् कृ॑थुकर्णो भयात ए॒वेदन धून किरणः समे॑जात् ॥ ५ ॥ न । वै । ऊ॒ इति॑ । माम् । वृ॒जने॑ । वा॒यन्ते॒ । न । पर्व॑तास । यत् । अ॒हम् | म॒न॒स्ये | । स्व॒नात् । कृ॒धुऽकणि॑ । भ॒यते॒ । ए॒व | इत् | अनु॑ । चून् । वि॒िरणि॑ । सन् | ए॒जात् ॥ ५ ॥ , उद्गीथ न चै नैव माम् इन्द्रम् इजने सयामे युद्धार्थमुपस्थित सन्तम् वारयन्त निवारयितु' शक्नुवन्ति शत्रव न अपि पर्वताम् हिमवदादयो गिरय अतिभारक्षमा । यत् कर्म अहम् मनस्ये मनसा कर्तुमिच्छामि, तत् कर्म मनसापि "उद्बोद्धु चिन्तयितुं न शक्नुवन्तीत्यर्थ । इन्द्रस्य स्वनात् स्तनिवात् वृधुकर्णो सन्दश्रवणेदियो बधिर किच मम

सहप्रामकाले हुडकारशब्दाद् वा कृधुवर्ण नामाऽसुर अथवा

स्थावरपिपीलिकपुत्तिकादिरपि भयाते विमेति । किन एक इत् एनमेव वृधुकर्णवत् मम भयात् अनु यून् प्रतिदिनमित्यर्थ किरण अन्तर्णीतमत्वर्थम् एतत्पदम्। किरणवान् रश्मिवान् आदित्य सम् एजात् सम्यक कम्पते चलति "नियमन प्रयातीत्यर्थ ॥ ५ ॥ वेङ्कट० न खलु माम् युद्धे त्वदाश्रय कचन वारयते गच्छन्तर्मा, न अपि शिलोचया "त बारयन्ति शत्रून् प्रति यदा अहम् मन हब आाधरामि शीघ्र गच्छामि। किन मम नास्ति मूको विम, १"रशास्त्रास्त्र मूको २. जानाम्येव वि यूनता वि अ', महतो न्यून तं वि ३ ६ हम्मे सारम् वि. ८ विचारयत विभ, निवारयत विभ उदाढाब्बतयि वि. ११-१9 नियतेन मय मीय विभ ऋ४१६ , ९ "माक्षमा वि १२ १२ १४ आइनाडी व वि ७७ वि अ', ५५ महनो नास्ति वि ↑ आइर १००१० उद्रोदुरिच वि अ, नास्ति वि अ. f गच्छन् वि.