पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१६म ५ ] दशमै मण्डलम् ३३२३ प्रत्य॑धि॑िर्य॒ज्ञाना॑मश्वह॒यो रथा॑नाम् । ऋषः स यो मनु॑हि॑तो विन॑स्य यानयत्स॒सः ॥५॥ प्रति॑ऽअर्ध । य॒ज्ञाना॑म् । अ॒न॒ऽव॒य । रथा॑नाम् । ऋषि॑ । स । य । मनु॑ ऽहित । निम॑स्य ] यवय॒त्ऽसुख ॥ ५ ॥ उद्गीथ० प्रयाई 'ऋधु वृदो' । प्रत्यर्धयिता घनदानेनार्धभागप्रतिपच्या च सवर्धयिता यज्ञानाम् । प्रत्यर्थोऽस्यास्तीति प्रत्यधिं । अश्वद्दय इयतिर्गत्यर्थ । रथानाम् सम्बन्धिभिरश्वैगमनशील अश्वयुत्तेन रथेन सदा गन्तत्यर्थ । ऋषि इटा च सर्वस्य लोकपालस्वात् प्रत्यवेक्षिता चत्यर्थ । पूषा, य । कीदृश । मनुर्हित मनुष्यद्दित त्रिप्रस्य मेधाविनश्च होतु यावय सस यानयवासी ससा छति । यावयिता चापनेता उपद्रवाणा सखिभूतश्चेत्यर्थं ॥ ५ ॥ , पेङ्कट० अर्धभाक यज्ञानाम् अश्वाना मेरको भवति रथसम्बन्धिना द्वष्टा सर्वस्य स य मनुष्यभ्यो हित मधाविन स्तोतु यवयत्सस शत्रूणा पृथक्कर्ता सखा ॥ ५ ॥ " इति सप्तमाष्टके सप्तमाध्यामे त्रयोदशो वर्ग ॥ आ॒धीप॑माणाया॒ाः पतिः॑ शु॒चाया॑य शु॒चस्य॑ च । वा॒ास॒ोवा॒ायोऽङ्गा॑ना॒ामा चासो॑सि॒ मसृ॑जत् ॥६॥ आ॒ऽधीप॑माणाया । पति॑ । शु॒चाया॑ । च॒ । शु॒चस्य॑ । च॒ । वासनाय । अवीनाम् । आ । वासासि । मर्मृजत् ॥ ६ ॥ स्त्रामी शुचाया उद्गीथ० आधीषमाणाया पति स्वात्मन्याधीयमानाया सर्वस्या दीसे च शुचस्य च दीप्तस्य च सर्वस्य पति पूपा वासोवाय अवीनाम् उरणाना स्तुतेराहुतेर्वा पति सम्बन्धिना वाससा दशापविनादोनाच बाता' च पूपा प्रकाशोष्णाभ्यामनुगृहन् वासांसि वस्त्राणि च रजकशोध्यानि आ ममृजत् मर्यादया शोधयति पूर्वोत्तनैव न्यायन ॥ ६ ॥ वेङ्कट आत्मार्थम् ' आघोषमाणाया अजायर १० अजस्य च स्वामी । सोऽयम् अवीनाम् रोमभिर्देवाना अपि च तानि शोधयन् भवति मृदुकुशलहस्त ॥ ६ ॥ सोमपवनार्थम् वासांसि चयति । इ॒नो वाजा॑ना॒ा पतिरि॒नः पुंष्टीना सखा॑ । प्र मधु॑ हर्य॒तो धोद् वि घृधा॒ा यो अदा॑भ्यः ॥ ७ ॥ इ॒न । वाजा॑नाम् । पति॑ | इन | पुष्टीनाम् । स । प्र । श्मश्रु । ह॒र्यत । दुधोत् । वि । वृ॒र्या॑ । य । अदा॑भ्य ॥ ७ ॥ १ "दाने नाहमावप्रति मूको १४ यापयिता मूको ८ बना मूको ९ २ नाम् अथवा यज्ञाना संवर्धथिन मूको ६ अमितो वि अ अहितो वि १० नास्ति वि ५ नास्ति वि. आमाथ वि अ आ मस्यन् वि यवाश्चासौ मूको नास्ति मूको ३ ७७