पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु. २५, मं ४ ] दशमं मण्डलम् ३३१७ सर्वेषामेव देवानां विपिधे सोमजन्यमदे पुन पुनः कर्तव्यत्वेन निमितभूते, यस्मात्या सुमुख्यमानः सुपायमान पुनःपुनः सोमपात युष्मदर्य फरोमि इति तस्मात् कारणात् मो सुसम सर्वतः पालय चेत्यर्थः । कसमादयमुय्यस' । यस्मात् विपक्षसे महान् भवसि यम्। महान्त भवान् मुसयन्ति पात्यन्ति च ॥ ३ ॥ घंट० अपि च कर्माणि सोय | स्पदीयानि प्र हिनस्ति अहम् बाहः पतय्यप्रशः । यथापि स्वं माम् "पिता इव सूनवे भव, अपि च सुखय अस्मान् शनोः ॥ ३ ॥ समु॒ प्र य॑न्ति धी॒तय॒ः ससोऽव॒ताँव । कर्तुं नः सोम जीवसे॒ वि वो मदे॑ धारया॑ चम॒सइ॑व॒ विव॑क्षसे ॥ ४ ॥ सम् । ऊ॒ इति॑ । प्र । य॒न्ति॒ । घृ॒तये॑ः | ससः | अ॒व॒तान्ऽइ॑व । क्रतु॑म् । नः॒ः । सोम॒ । ज॒वसे॑ । वि । व॒ः । मदे॑ । धारये॑ । च॒म॒सान्ऽइ॑व । विव॑क्षसे ॥ ४ ॥ उद्गीथ० उ-कारः पदपूरणः सम् प्रयन्ति सम्भूय प्रकृष्टया गत्या गच्छन्ति त्वां प्रति धोतय. भस्मदीया स्तुतयः | देवतागुणान् धारयन्ति गृह्णन्तीति धीतयः स्तुतयः | किमिव सम्प्रयन्ति । "सर्गासः अवतान् इव विउदकपानार्थम् भादानार्थं चेति सः गोरुड्या घटिकासद्धा वा 'अवतः' ( निघ ३,२३) इति कृपनाम | यथा सग गोसङ्घा घटिकासङ्घा 17 उदकपानार्थम् भादानार्थं वा अवतान् यूपान् प्रति सम्भूय प्रवृष्टया गत्या गच्छन्ति, एवम् । एतज्ज्ञात्वा कतुम् यागकर्म प्रश' या कर्तारं वा कर्मणाम् भारतरपुरुषम् नः भस्माकम् जीवसे चिरञ्जीवनाय हे सोम धारय महताऽऽदरेण स्थापय मयि । क्रिमिव वि वः मदे चमसान् इव यथा युष्माकं सर्वेपामेव देवानां विविधसोमजन्यमदे कर्तव्यत्वेन निमित्तभूते घमसानध्वर्युर्ह विधाने मद्दता यलेन धारयति एवम् । कस्मादेवमुच्यसे । यस्माद् विवक्षसे महान् भवसि त्वम् ॥ ४ ॥ ११] वेङ्कट सह एव प्रयन्ति मङ्गुलयः त्वां रज्जयः इन यूपान् । सवं कर्म अस्माकम् जीवनाय धारय भापूरम चमसान् इव || ४ || तव॒ त्ये सो॑म॒ शक्ति॑भि॒र्नका॒मास॒ व्य॑ण्वरे । शृ॒त्स॑स्य॒ धीरा॑स्त॒वस॒ो वि वो॒ो मदे॑ व॒जं गोम॑न्तम॒श्विनं॒ विव॑क्षसे ॥ ५ ॥ तव॑ । त्ये । सोम॒ । शक्क॑ऽभिः । नि॒िऽकका॑मा॒सः । पि । ऋण्वि॑िरे॒ । ग्रत्स॑स्य । धीरा॑ः । त॒वस॑ः । वि । वः॒ः । मदे॑ । प्र॒जम् । गोऽम॑न्तम् । अ॒श्विन॑म् | विवेक्षसे ॥ ५ ॥ ४. बाल वि' अ: बल. वि. 1. तसात् वि' भ. २. ध्यते वि भ. ३. नास्ति मूको. ५०५ अपि ते च विस, पिच वि. ६-६. अभिमुखय वि. ७-७. सोहसास मूको. ८. प्रतिज्ञा भूको. ९ पुरुषः मूको. १०. इस्तेन विन. 11. दुपात् वि' अ'; वृशत् वि.