पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २२ मे ६ ] दशर्म मण्डलम् ३३०३ वेङ्कट त्वम् सौ वातस्य सम्यन्धिनी अधो अभिगच्छसि ऋजुगामिनो भात्मनैवात्मनो वहनार्थम् । ययोः स्वतः अन्यः देवः मनुष्यः वा सारथिः ज्ञातुम् अशक्य । एतदेवोत्तम्-यन्ता न कचिद् विज्ञेय इति ।। ५ ।। " इति सप्तमाष्टके सप्तमाध्याये पो वर्ग.४ ॥ अध॒ ग्मन्तो॒शनः॑ पृच्छते वा॒ कद॑र्था न॒ आ गृ॒हम् । आ ज॑ग्मथुः परा॒काद् दि॒वश्च॒ ग्मश्च॒ मयै॑म् ॥ ६ ॥ अध॑ । ग्मन्त । उ॒शना॑ । पृ॒च्छ॑ते॒ । वा॒म् | कऽअ॑र्था । न॒ 1 आ 1 गृहम् । आ 1 ज॒ग्मधुः । पूराकात् । दि॒िवः । च । म च॒ मये॑म् ॥ ६॥ द्वितीया उद्गीध० यशे निवृत्त अध स्वस्थान प्रति गच्छन्तौ उशना अनन्तरम् ग्मन्ता प्रथमैया, उशनसच त्वत्सखं त्वां चेन्द्रम् वाम् युवां संवृत्तौ सन्तौ पृच्छते कृतार्थमात्मान मन्यमानः परितोषात् पृच्छति सर्वो यजमान – अनेनोच्यमानप्रकारेण वदर्धा किमयौं केनार्थेनार्थिनी सन्तो न. अस्माक स्वभूतम् आ गृहम् भाइन प्रतीत्यस्यार्थे, गृह प्रति मर्त्यम् मर्त्यलोकं प्रति आ जग्मथु आगतवन्तौ स्थ पराकात् दूरात् । कुतो दूरात् । दिवः च ग्म च द्युतश्च पृथिवीतश्चेत्यर्थ । युवयो कृतार्थत्वाद् इहागमनम् अस्मदनुमदार्थमेव न स्वार्थमिति ध्रुवन् पृच्छतीत्यर्थ ॥ ६॥ घेङ्कट अथ गच्छन्तौ उशना बामू पृच्छते स्म-किंमयोजनाय अस्माकम् गृहम् आ जग्मधु दूरात् त्वम् च अनि च। तदेवोत्तम् - द्यावापृथिव्यो सकाशात् किंप्रयोजनौ मर्लम्माम् भागमताम्' इति ॥ ६ ॥ आ नं इन्द्र पृक्षसे॒ऽस्माकं॒ ब्रह्मोद्य॑तम् । तत् त्वा॑ याचाम॒हेऽव॒ शुष्णुं यद्धन्नमा॑नु॒पम् ॥ ७॥ आ । नु, । इ॒न्द्र । पृक्षसे । अ॒स्माक॑म् । ब्रह्म॑ । उत्ऽय॑तम् । तत् । त्वा॒ । य॒च॒ाम॒हे । अव॑ । झुण॑म् । यत् । हन् | अमा॑नु॒षम् ॥ ७ ॥ उद्गीथ० हे इन्द्र ! आ पक्षसे आइत्र मर्यादायाम् । मर्यादया, क्षा तृप्तेरित्यर्थ, सपंचयाऽऽत्मना, भक्षयेत्यर्थ १० । अस्माकम् स्वभूतम् ब्रह्म भन्न इविराख्यम् न १ तृतीयार्थे पष्टी चतुर्थी द्वितीया " वैषा । अस्माभिस्तुभ्य दातुम् उद्यतम् ॥ उत्क्षिप्तं दत्तमित्यर्थ । तत् याचामहे प्रार्थयामहे । भक्षितवन्त च सन्तं त्वाम् अव भने रक्षण वा, यदुत्कृष्टमिति शेष, शुष्णम् बलब्ज १. "च्छ वि. २ "नैवमनो वि अ. वि. ६. च्यमानेन १ पक्षिये त्रि क्ष ३. विषय वि अ. ४-४ नास्ति मूको, ५. निर्वृचे ८. आगताम् मूको. प्र वि अ ७. नास्ति विर अ ११. न उद्यनम् वि. १२. "तीयां दिए १३० नास्ति वि. ९ °दाया विभ. -93