पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नू २२ मे २ ] दशमं मण्डलम् कुषे॑ । श्रुतः । इन्द्र॑ । कस्मि॑न् । अ॒द्य । जने॑ । मि॒त्रः । न । श्रुश्रुते । ऋषणम् आ॒ा 1 यः । क्षये॑ । गुहा॑ | वा | चके॑षे । गिरा ॥ १ ॥ उद्गोध० चषे प्रथमस्य स्थानेऽयं मध्यम करोतेः स्तुतिक्रियायां वर्तते अत्यर्ध स्तूयत श्रुतः विख्यातः । कुह क स्थाने स्थितः अय श्रूयते । स्तुत्पत्वेन स्थितोऽद्य धूयते किमिव मित्रः न इच वेत्यर्थं ॥ १ ॥ चेड्ड० वुहश्रुत इन्द्रः । देवकस्मिन् अय जने निवासे गुहायाम् या अरण्ये या आकृप्यते स्तुत्या ॥ १ ॥ क्रियासामान्यवचनत्वात् करोतिश्चान इत्यर्थं गिरा स्तुतिरक्षणया चाचा स कस्मिन् वा यजमानजने इज्यत्वेन मित्र इद आादित्य इव, स्निग्ध इ॒ह श्रुत इन्द्रो॑ अ॒स्मे अ॒द्य स्तये॑ य॒ज्रयृपमः । मि॒त्रो न यो जने॒ष्वा यश॑श्च॒क्रे अस॒म्या ।। २ ।। सखा इव श्रूयते । यः ऋषीणाम् मा इ॒ह । श्रु॒त । इन्द्र॑ । अ॒स्मे इति॑ । अ॒द्य । स्तवै । य॒जो । ऋऋचौपम । मि॒त्र, । न । य । जने॑षु॒ । आ । यश | चक्रे | असम | आ ॥ २ ॥ बेडर० इह अद्य अस्मासु श्रूयत इन्द्र अन्नम् करोति असाधारणम् ॥ २ ॥ उद्गीध० अनापि पूर्वोत्तेन न्यायेनोत्तरोऽधंचं पूर्व व्याख्येयः | यः इन्द्रः मिन न आदित्य इष स्निग्ध इव वा यजमानजनेषु वा स्निग्धजनेषु यशः अन्न कीर्ति या आ चक्रे आभि मुख्येन करोति । कीci यश | असामि भा मर्यादया असमासम् भनन्तमित्यर्थ सः इह अस्मयक्ष श्रुत विख्यात इन्द्र अस्मे अस्माभि स्तने अद्य स्तूयते वृत्री यज्ञायुध ऋोपमः ऋच स्तुतौ ऋचा स्तुत्या सम । 'ययाद इन्द्र ते शर्त शतं भूमौहत स्यु । वा वजिन्सहस्रं सूर्या अनु न जातम रोदसी ( नई ८, ७०, ५) इत्यादिकया स्तुत्यापि समानगुण इत्यर्थः ॥ २ ॥ ने १. द्रको २ देशद् वि म ५-५. यः मूको, ६. अतिरत्या मूको स्तूयते च वज्रो स्तुत्या सम म॒हो यस्पति॒ शव॑सो॒ो अस॒ाम्पा म॒हो नृ॒म्णस्य॑ तूतु॒जिः | भ॒र्ता वज्र॑स्य धृ॒ष्णोः पि॒ता पु॒त्रमि॑व प्रि॒यम् ॥ ३ ॥ स॒ह । य“ । पति॑• । शव॑स । असोमि । आ । गृ॒ह । नु॒म्णस्ये | तुतुजि. | भ॒र्ता । वज्र॑स्य । ध्रु॒ष्णो । पि॒ता । पु॒त्रम्ऽइ॑व । प्रि॒यम् ॥ ३ ॥ , ३.३. हसे वि स ७ जि मूको, ८. मनमो, सखा इव ग्र स्तोनृपु ४४ या (६, २३ ) व्याख्यानमपि द.