पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लू २०, म १ ] दशम मण्डलम् वेङ्कट० सा एपा निगद्व्याख्याता । इन्द्रो निवर्तन इति ॥ ८ ॥ ' इति सप्तमाष्टके सप्तमाध्याये प्रथमो वर्ग ॥ · 'एन्द्र प्राजापत्यो वा विमद प्रथमा एकपदा विराट, [२०] वासुनो सुकृद् वा ऋषि | अग्निर्देवता गायत्री छन्द, द्वितीया मनुष्टुए, नवमी विराटू, दशमी त्रिष्टुप् । मनेः ॥ १ ॥ भ॒द्रं नो अपि॑ वाय॒ भ॒द्रम् । न॒ । अपि॑ । वा॒तय॒ । मन॑ ॥ १ ॥ ३२०५ उद्गीथ० उत्तर सूक्तम् 'भद्र न' इति दशाक्षरमेकपादयुक्त शान्य मनोदेवतम् । शान्तिकर्म देव, प्रजापतिर्वा । ऐन्द्र मानापत्यो वा विमदो ददर्श । अनेन सूतेन शान्त्यर्थ यत्कर्म क्रियते जपलक्षण होमएक्षण वा तदुच्यते । हे शान्तिकर्म प्राप' वा भद्रम् कल्याणम् अनर्थशान्तिरक्षण धर्मार्थकामादिलक्षण च न अस्माक सम्बन्धि मन मनसाइन मनआदिसर्वकरणानाम् अधिष्ठाता भोक्तृपुरुषलक्ष्यत तय सुखद् खफलसम्बन्धात् । मनभादिसर्वकरणानाम् अधिष्ठातार सुखनु स परस्य भोक्तार पुरपमित्यर्थ । अपि वातय अपिरन धात्वथांनुवादी । गमय प्रापयेत्यर्थं ॥ १ ॥ इति वनवासीविनिर्गताचार्यस्य उद्गीथस्य कृता ऋग्वेदभाध्ये चतुष्पञ्चाशोऽध्याय समाप्त ॥ सूक्त समाप्तम् ॥ 4 वेङ्कट० विमद् ऐन्द्र | भद्रम् अस्माकम् भागमय * मन । अग्निं तुष्टूपु ५ प्रार्थयते । आग्नेयम् इद् सूकमिति ॥ १ ॥ अ॒ग्निमीळे भुजां यवि॑ष्ठं शा॒ामा मि॒त्रं दुर्धरी॑तुम् । यस्य॒ धर्म॑न्त्रेनः सप॒र्य॑न्ति मा॒तुरूध॑ः ॥ २ ॥ अ॒ग्निम् । å । प्र॒जाम् । यजि॑ष्टम् । शा॒ासा । मि॒त्रम् 1 दु॒ ऽधरी॑तुम् । यस्य॑ । धर्मन् । स् । एनी । स॒पर्यंत | मा॒तु । ऊर्ध ॥ २ ॥ उद्गीथ० उत्तर सूतमामेयम् ऐन्द्र मानापत्यो वा विमदो ददर्श । अग्निम् अहम् इळ 'ईड स्तुतौ'। स्तौमि । कोदृशम् । भुनाम् हविर्भुजा दवाना मध्ये यविष्ठम् युवतमम्, अग्निहोनादिकर्मार्थम् अहन्यहनि जायमानत्वाद् अतिशयेन युवानमित्यर्थ । अथवा भुजा भोत्तय्यानमाहुतीनां मिश्रयितृतमम् इतरपा दवाना तम्मुखत्वाद् अतिशयनाऽत्तारमित्यर्थ ' शासा अनुशासनेन हतुना मित्रम् यस्मात् इद कर्तव्यमिद म कर्तव्यमिति सर्वमनुशास्ति तस्मात् सर्वस्य स्निग्धभूतञ्चत्वर्थ दुर्धरीतुम् दुर्धर च दुर्निवार शत्रुभिर्युद्धकाले । धनद्वाहे च | अथवा मामदाह किश्च यस्य णन सम्बधिनि धर्मन् कर्मणि अग्निहायादिके स्व सर्वदेव १-१ नास्ति मुको २ 'वां । अनि वतयति मूके. ३ इतोऽग्रे उद्गीयायायाभिमता सूनसख्या एकाधिका द्व ५ टुषु वितुष्टुवु अ ६ नास्ति विर "यति विक्ष ७ भानपेमेन्द्रमिति सूचम् उत्त' अ ८ तदुखदाद मूको, ऋ ४१२