पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १६, मं ६ ] नवम मण्डलम् १९७२ बेट० प्रसृनन् लाम् अप्रै सह इन्द्र | दीप्ता सोमा महते सद्ग्रामाय करणशीरा ॥ ५ ॥ पु॒न॒ानो रू॒पे अ॒व्यये॒ निश्वा॒ा अपै॑न्न॒भि श्रिय॑ः । शूरो॒ न गोषु॑ तिष्ठति ॥ ६ ॥ पुन॒ान । रू॒पे । अ॒व्यये॑ ।निश्वा॑ । अन् । अ॒भि । श्रियैः । शूर॑ । न । गोषु॑ । ति॒प्रति ॥ ६ ॥ बेङ्कट० धूयमान वस्न अविसये विश्वा श्रिय ऑभ गमयन् शूर इव गोषु युद्धाधं भविष्ट तिष्ठति ॥ ६ ॥ दि॒वो न सानु॑ पि॒प्युप॒ी धारा॑ सु॒तस्य॑ वे॒धस॑ः । वृथा॑ प॒वित्रे॑ अर्पति ॥ ७ ॥ दि॒न । न । सानु॑ । पि॒ष्युषी | धारा॑ । सु॒तस्यै । वे॒धसः॑ । वृथा॑ । प॒निने॑ । अर्प॑ति ॥ ७ ॥ पेङ्कट० धुलोकात् इव समुच्छ्रितमुदकम् वृद्धा सुतस्य सोमस्य धारा अनायामेन पचत्रे गच्छति ॥ ७ ॥ त्वं सो॑म विप॒श्चितं॒ तना॑ पुन॒ान आयुर्पु । अव्यो॒ वि धनसि ॥ ८ ॥ ! अम् । सो॑म॒ । त्रिप॒ ऽचित॑म् । तना॑ | पुन॒ान | आयुषु॑ | अव्य॑ | र॑म् || धा॒व॒सि॒ ॥ ८ ॥ धेङ्कट त्वम् सोम | मनुष्याणा मध्ये वस्त्रेण पूयमान विपथतम् रक्षसि । तथा भवे वाल धू वि धावसि ॥ ८ ॥ इति पटाष्टक अष्टमाध्याये पष्टो वर्ग | [ १७ ] 'काइपपोsसितो देवलो या ऋषि | पवमान सोमो देवता | गायत्री छन्द ।

म नि॒म्नने॑षु॒ सिन्ध॑च॒ो भन्तो॑ वृ॒त्राणि॒ भूर्णयः । सोमा॑ असृग्रमा॒ाशवः॑ ॥ १ ॥ प्र । नि॒म्नेन॑ऽइन्। मिन्ध॑न । भन्ते । वृत्राणि | भूर्णय | सोम । अ॒सु॒म॒म्। आ॒शस॑ ॥ १ ॥ पेट० प्रच्छन्ति निम्नेन इव सिधव नात शत्रून् क्षिप्रा र मोमा व्याप्ता॥1 19 अ॒भि सु॑वा॒ानास॒ इन्द॑वो वृ॒ष्टय॑ः पृथि॒नमि॑व । इन्द्रं॒ सोमा॑सो अक्षरन् ॥ २ ॥ अ॒भि । सु॒श॒नास॑ 1 इन्द॑न । वृ॒ष्टय॑ । पृथि॒ऽ | इन्द्र॑म् | सोमा॑स । अ्॒यर॒न् ॥ २ ॥ पेट० इन्द्रम् अभि अक्षरन् सूयमाना' इन्दव श्रृम इव पृथिवीम् सोमा ॥ २ ॥ e अत्यु॑भि॑र्मत्स॒रो मह॒ सोम॑ः प॒विने॑ अर्प॑ति । वि॒शन् रक्षौमि देयुः ॥ ३ ॥ 1 "ति विभ २ मास्ति दि. विभा दि. ६ "लाम् वि स ● ३३ नास्ति को ४ नमू जि मरे र गुफो ८ स्नूर विम साम्