पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१९, मे ५ ] दशमं मण्डलम् ३२९३ न्ययनम् * अरण्यम् । वेङ्कट० यत्र नियान्ति तत्' नियानम् पन्था'। यत्र नियन्ति तत् तस्मिन् यत्र सङ्गच्छन्ते इवरेतरं जानन्त शत् सज्ञानम् । अथ तत घरणार्थ यह पराधीना यन्ति तत् परायणम् | चरित्या यत आवर्तन्ते तत् आवर्तनम् | आवृत्ता यस्मिन गोपा अभि गच्छन्ति तत् निवर्तनम् । एवं विधेभ्यो यहुम्य स्थानेभ्य गाभा हुवे । य चाऽऽसां गवाम् गोपा तम् अपि दयामि इति ।। ४ ।। य उ॒दान॒ड् व्यये॑नं॒ य उ॒दान॑द् प॒राय॑णम् । आ॒नते॑नं॑ नि॒यते॑न॒मप॑ गा॒ोपा नि व॑र्तताम् ॥ ५ ॥ य । उ॒त्ऽआन॑ट् । वि॒ऽअय॑नम् । य । उ॒त्ऽआन॑ट् । प॒ऽअय॑नम् । आ॒ऽतैनम् । नि॒ऽते॑नम् । अपि॑ । गृ॒ोपा । नि । घर्तताम् ॥ ५ ॥ उद्गीथ य. गोपा उदानद् व्यामोत ब्ययनम् विविधगमनम् गवा नष्टानाम् अन्वे पणार्थम् इतश्वेतश्च भ्रमणमित्यर्थ । य च गोपाल उदानटू श्याप्नोति अनुभवति । किम् परायणम् परागमनम् गोभि सहाटवीं' प्रति चारणाय गमनमित्यर्थ | यक्ष गोपाल. आवर्तनम् अनुभवति गोभिश्चरन्ती मिश्वेतश्चेतश्च' भ्रमणमित्यर्थ । यश्चाटवीतो गोभिः सहितो" गृहान् प्रति निवर्तनम् अनुभषति, स अपि गोरा गोपालो गोभि, सहितो गृहान् प्रति नि वर्तताम् क्षेमेणाऽऽगच्छत्वित्यर्थः ॥ ५ ॥ वेङ्कट० यतो विविध गच्छन्ति तत् व्ययनम् ११ । य * गोपा एतानि स्थानानि उच्याप्नोति, स गोवा गोभि सह अपि" नि वर्तताम् ॥ ५ ॥ आ नि॑िते॒ नि व॑र्तय॒ पुन॑र्न इन्द्र॒ गा दे॑हि । जीवाभि॑र्भुनजामहै ॥ ६ ॥ आ । नि॒ऽपत॑ । नि । वत॑य॒ । पुन॑ । न॒ ॥ इ॒न्द्र॒ गा | दे॒हि॒ | जीवाभि॑ । भुनजामहै ॥ ६ ॥ उद्गीथ० आ निवर्त आ" इति सर्वागित्यर्थे । भवग अस्मदभिमुख निवर्तस्व ( ) " स्व हे इन्द', अस्मदभिमुखो भवेत्यर्थ । भूत्वा चान्यतो गच्छन्ती नि वर्तय अस्मदभिमुखी कुरु । पश्चात् न अस्मभ्यम् हे इन्द्र गा देहि त्वम् दत्ताभिश्र गोभि जीवाभि चिरञ्जीनिनीभि " सर्वञ्जीवन्तीभिर्वा भुनजामहं देवपितृमनुष्यान् अस्माथ सम्भोजप्रेम । सम्पुष्णीमेत्याशास्महे ॥ ६ ॥ कृत्वा च पन ३. पन्थानम् वि अ ८ हामंत्री मुको. १२ सहतो मूको. 2 याति वि. २ तं वि अ. ६. भावि ७ विविधन मूको भूफ़ो. ११ सह अवि, सदतो विध १५. यया वि अ १६. अनि मूको १,१८३१p). १९. जोडिभि वि०७१, जीवाभि अ. १७. नास्ति मुको २०. ४. तस्य विभ. ६. मिरितश्चे विश् १३. ८° मूको. १४. नास्ति वि. १८. क्रिप इति चिन्त्यम् (तु नेप ५. 'यम् वि अ. १० श्यामेवी" पनीर्वा वि