पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२९० ऋग्वेदे सभाष्ये श्रीणि॑ श॒ता जी स॒हस्र॑० इन्द्रद्वारेण सर्वे च से प्रतिलोक स्थितान् वृते 'यदेवासो द्विवी सेपु क प्रथमो वर्गों मध्यम क मन्त्रेषु एवविधेषु शक्यतेऽनृपिभि कर्तुं न बहूनामिह मन्त्राणा भवत्यर्थोऽपि चिस्पष्ट बहवो हि प्रदर्शिता । यज्ञेषु समन्वितः ॥ १० ॥ (वि" इ ) त्यृषि | क उत्तम ॥ ११ ॥ प्रयोक्तुरव अथ सङ्ख्यासमुद्देशे भूयान् भवति ब्राह्मणानि प्रमाणानि 'तदर्थेविति मं १०१ "स्यस्यो र मै क्रियाकारकबोधनम् | विविध्य प्रदर्शनम् ॥ १२ ॥ क्रियाकारकदर्शनात् । [१९] 'मथितो यामायन, भृगुवरुणिर्वा, भार्गवइच्यवतो वा ऋषि १ॠ३,९९ एव च कथितेऽप्यर्थे नानादिग्भ्य समागता । पठन्ति चेद् ब्राह्मणानि तत एव विनिर्णय ॥ १५ ॥ पठिता देवताध्याय निपु स्थानेषु दुवता । विद्यन्त' स्तुत्यो यासा ता पुता यास्कदर्शिता ॥ १६ ॥ केचिद् वस्वादयस्तेषु य भाग्ब्राह्मणदर्शिता | प्रजापतिश्वाश्विनौ च बहिर्भूता इति स्थिति ॥ १७ ॥ अष्टौ चसव ' इत्युक्त्वा यदतावत्वकीर्तनम् । तत्तु "वस्वादिबाहुल्याद् उपेक्ष्याम्यत् | कृत विदु ॥ १८ ॥ 'अटो वसव एकादश रुद्रा द्वादशाऽऽदित्या धोरण तितु भ्रॉ र व विनि नि वर्तध्व॒ मानु॑ गाताऽस्मान्त्सपक्त रेवतीः । अग्नी॑पमा पुनर्वस् अ॒स्मे धा॑रयतं र॒यिम् ॥ १ ॥ [ अ ७, अ ७, व १. विस आपो गावो वा दवता, प्रथमाया उत्तरार्धस्य अनीपोमौ। अनुष्टुप छन्द, पष्ठी गायनो” । सन्निधौ ॥ १३ ॥ सराय । निर्णय ॥ १४ ॥ ११३९३१ ३. 'मयि क्ष. ७ ७ नाहित विश्रां दयन्याय ि वै देवा' (नु मृत्यु ४, ५, ७, २ ) ४ द्रविन्द्र ८ मिच° वि. ११.११ नाहित मूको, . ५. उच्यते ९ नास्ति वि