पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १८ मे ६ ] दशम मण्डलम् ३२८३ 2 'पूर्वम् पूर्वकालीनम्' अपर 'अर्वाक्कालीन अस्माकुशीन न जहाति न परित्यनसि पूर्वमरणेन, प्रकारेण हे धातः । आयूंपि जीनिवानि कृपय समर्थय बुर एषाम् एवम् अनेनोक्तेन अस्मीनानाम् ॥ १५ ॥ धेट० यथा अद्दानि अनुक्रमेण भवति, यथा या घालव पूरे ऋतुभि अनुपूर्वम् यन्ति साधु न यसन्तात् मागू ग्रीष्म, राधेपाम् आायु करपय देव अभयाय । यथा न पूर्वम् पितरम् अपर पुत्र जहाति, पूर्व विधात ! एषाम् कल्पय आयुपि ॥ ५ ॥ इति सप्समाष्टके पष्टाध्याये पडूविंशो वर्ग ॥ आ रो॑ह॒तायु॑ज॒रसे॑ घृणा॒ना अ॑नु॒पूर्व यत॑माना॒ा यति॒ छ । इ॒ह लष्ट सुजनि॑मा स॒जोष दीर्घमायु॑ः करति जी॒वसे॑ चः ॥ ६ ॥ आ । रो॑ह॒त॒ । आयु॑ । ज॒रस॑न् । घृण॒ाना । अ॒नु॒ऽपूर्वम् । यत॑माना । यति॑ । स्थ । इ॒ह । यहा॑ । सुइजनि॑मा | स॒ऽजोवा॑ । दुर्घम् । आयु॑ । क॒रति॒ । ज॒नये॑ । च॒ ॥ ६ ॥ उद्गीथ त्वष्टृदेवतेयम् । त्वष्टेत्यभिवाय्यादित्या स्त्रयोऽप्युच्यन्ते । अन पुन श्मशानकर्मसम्बन्धाद् अभिरुच्यते । अनयाऽऽनडुढे चर्मण्यमात्यान् आरोहयति शान्तिकर्मणि ( तु. आगू ४, ६, ८) । अमात्यशब्देन स्वजन उच्यते । हे मृतस्य स्वजना | पुत्रपौनादय आनडुहे चर्मणि आ रोहत आयु जीवितम् नरसम् वृणाना एवञ्चारोहत - अनुपूर्वम् ज्यष्टक्रमेण वर्णानुक्रमेण सम्पतमाना" या परस्परेण सङ्गच्छमाना चेत्यर्थ । एवेत्यर्थ । इह धर्मणि कर्मणि वा क्षारूढाना च सताम् सजोषा समानजीति समानसेवनो वा दीर्घम् आयु चिरजीवनाय व युष्माकम् ॥ ६ ॥ शान्तिकर्माद्भभूतम् अग्निम् प्रार्थयमाना । चेत्यर्थं । यतमाना प्रयतमाना संयतमाना यति स्थ यावन्तो भवध यूम तावन्त त्वष्टा अग्नि सुजनिमा शोभनजन्मा जीवितम् करति करोतु जीवसे सर्व १० वेङ्कट आ रोहत आयु राम णाना 'यथाज्येष्ठ गच्छन्त यावन्त भवथ इह त्वष्टा शोभनजनन भवद्धि सङ्गत दीर्घम् आयु करोतु जीवनाय युष्माकम् ॥ ६ ॥ इ॒मा नारी॑रनिष॒पाः सु॒पत्नी॒राञ्ज॑नेन स॒र्प॑षा॒ सं वैशन्तु । अ॒न॒श्रयो॑ऽनमी॒वाः सु॒रत्ना॒ा आ रो॑हन्तु॒ जन॑यो॒ो योनि॒मये॑ ॥ ७॥ इ॒मा । नारी । अ॒निधबा । सु॒ऽपत्नी | आ॒ऽअनेन । सर्पर्धा | सम् । वि॒श॒तु । अ॒न॒श्रवं॑ । अनमीना | सत्न | आ | रोहन्तु । जन॑य । योनि॑म् | अप्रै ॥ ७ ॥ १-१ पूर्वकालीनम् अ वि पूर्व वालोनम् वि. ३३. नास्ति मूको ४ देवते चेयम् अ वि भूको ८ 'नाम् वि श्र, घृणा दि.. ९९ २-२ अर्वाक्कुलीनोऽकु° वि ५ सम्पन् माना विश् ज्येष्ठ गच्छवि क्ष ६ सका मूको. १०० नास्ति वि , अस्कुलौन अ ७ समामवेनो