पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२७६ ऋग्वेदे सभाप्ये सर॑स्वत देव॒यन्तो॑ हवन्ते॒ सर॑स्वती॒ मध्व॒रे त॒यमा॑ने । सर॑स्वती॑ सु॒कृतो॑ अह्वयन्त॒ सर॑स्वती द॒शुषे॒ वायै॑ दात् ॥ ७ ॥ सर॑स्वम् । दे॒व॒ऽयन्त॑ः । ह॒व॒न्ते॒ | सर॑स्वतीम् । अ॒ध्व॒रे । त॒ता॒यमा॑ने । सर॑स्वतीम् । सु॒ऽकृत॑ः । अ॒ह्वय॒न्त॒ । सर॑स्वती । द॒शुषे॑ । वार्य॑म् । दि॒ात् ॥ ७ ॥ उद्गीथ० सरस्वतीम् मध्यमस्थानां देवताम् देवयन्तः देवान् यष्टुं स्तोतुं चेच्छन्तः हवन्ते श्राह्वयन्ति कमांङ्गभावाय । सरस्वतीम् अध्वरे यज्ञे ताग्रमाने निवर्त्यमाने ह्वयन्ति कर्माङ्गभावार्थम् । सरस्वतीम् सुकृतः पुण्यकर्माणः पुण्यफलप्रदानाय अह्वयन्त आह्वयन्ति । यत एवम् अतः सरस्वती दाशुषे हवींषि दत्तवते यजमानाय मह्यम् चार्यम् वरणीय कर्मफलम् दात् ददातु ॥ ७ ॥ वेङ्कट० सरस्वतीम् देवकामाः हवन्ते, सरस्वतीम् वितन्यमाने यज्ञे । सरस्वतीम् सुकर्माण हयन्ते । सरस्वती यजमानाय धनम् प्रयच्छति ॥ ७ ॥ सर॑स्पति॒ या स॒रथे॑ य॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद॑न्ती । आ॒सया॒स्मन् ब॒र्हिषि॑ मादयस्वाऽनमीवा इप॒ आ वे॑ष॒स्मे ॥ ८ ॥ सर॑स्वति । या। स॒ऽरथे॑म्। य॒याथ॑ 1 स्व॒धाभि॑ दे॒वि॒ । पि॒तृऽभि॑ । मद॑न्तीं । आ॒ऽसच॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒स्व॒ । अ॒न॒मवाः । इष॑ः । आ । धे॒हि॒ि । अ॒स्मे इति॑ ॥ ८ ॥ [ अ ७, अ ६, व २४. उद्गीथ० हे सरस्वति । देवि । था त्वम् सरथम् क्रियाविशेषणमेतत् । पितृभिः सह समानेन स्थेन ययाथ गच्छसि स्वधाभिः अन्नईविलक्षणैः मदन्ती तृप्यन्ती | सा त्वाम् आसघ निषद्योपविश्य अस्मिन् बहिदि वेदिहतरणे मादयस्व सर्पंयात्मानं तृप्य वा हविर्भिः तृप्ता च सती प्रत्युपकारार्थम् अनमोवाः अरोगाः आरोग्यजननीः इष भन्नानि आ धेहि मर्यादया यावदर्थं देहि अस्मे अस्मभ्यम् ॥ ८ ॥ बेछूट० या त्वम् एकरथम् यासि स्वधाभिः देवि सरस्वति | पितृभिः सह माद्यन्ती, आसय अस्मिन् यज्ञे मादयस्व रक्षोवर्जितानि च अनानि आधेहि अस्मभ्यम् ॥ ८ ॥ सर॑स्व यां पि॒तरो॒ हव॑न्ते दक्षि॑णा य॒ज्ञम॑मि॒नक्ष॑माणाः । स॒हस्रार्ध॑मे॒ळो अत्र॑ भागं रायस्पोषं॒ यज॑मानेषु धेहि ॥ ९ ॥ सर॑स्वतीम् । याम् । पि॒तरैः । हव॑न्ते । द॒क्षणा । य॒ज्ञम् । अ॒मि॒ऽनक्ष॑माणाः । स॒हस्र॑ऽअ॒र्घम् । इ॒ळः । अत्रे | भा॒गम् | रा॒यः । पोष॑म् | यज॑मानेषु । धे॒हि॒ ॥ ९ ॥ । ३. पितरमान वि स. 2. नास्ति वि ५. "न्ति वि भ. २. नारित वि. ६० म्यम् इति अ सा त्वम् ४. इषवभागो वि of